पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावैदे सभाध्ये [ अ १, म ३, व १५ ! कूट० सुखपुरा सोजमीसा ! पिता पुत्रम् इव हस्तमो भस्मान् दुधिष्व यज्ञार्थ छिद्रषिो मरुत ॥1॥ मुद्रल० कद्र नूनम्' इति पञ्चदशर्ष तृतीय सूक्तम् । घोरपुन कृष्ण ऋषि | गायत्री छन् । मरतो देवता १॥ ३. हे महत | क्तु इ कक्षा खल नूनम् अवश्यम् हस्तयो दुधिध्वे यूयम् अस्मान् इसे धारयथ । दृष्टान्त पिता पुनम् न इस्तयो यथा होके पिता हस्तयो स्वकीय पुने धारयति तद्वत् । कीशा मदत । धप्रिय स्तुतिमीता वक्तबर्हियत छि मईि दर्भों येषां मरताम् से* ॥ १ ॥ क्च॑ नूनं कद्दू वो॒ो अर्य॒ गन्तो॑ दि॒वो न पृ॑थि॒व्याः । च॑ वो॒ो गावो॒ो न र॑ण्यन्ति ॥२॥ क । इत्यस्य रूपम् । । नू॒नम् । कत् । न॒ । अथ॑म् ।गन्त॑ दि॒व । न पृथि॒व्या | च॑ ॥ षु॒ | गाने॑ । न॥ र॒ण्य॒त ॥२॥ स्कन्द० नूनम् क्तु इति पदपूरण व दशे कदा दशे या व अर्थम् ऋगती अर्थं॰ गमनमुच्यते। युष्माक गमनम्। क कदा वा यूथ गन्तार' स्थेत्यर्थ । विमुच्यते । येन पुन पुनराहूयमाना " गन्त दिवो न पृथिव्या 1 द्वितोयायें पडोवा । गच्छधोका पृथिवीम् । एतदुक्तः भवति – स्वस्मिन् स्थाने नूममसन्निहिता एव स्थ नाहूयमाना अप नागच्छषेति। न १ गाव अक्षा अग्र गाव उच्यन्ते व चो शुष्माक स्वमूता जार अश्वा न रष्यन्ति म रमन्ते । एतदुक्त भवति – सर्वेनैव वोऽश्वा रमन्ते । अत असे समीप कि नागच्छति ॥ २ ॥ वेङ्कट० व सम्प्रति यूय स्थ। क व गमन भवति । गच्छत" सुलोकात् । इहागवाश्च न गच्छ पृथिव्या १२ । क युष्मान् पशुत् इव रमयन्ति ॥ २ ॥ मुद्गल० हे मरुत ! नूनम् इदानीम् पद यूय कुन स्थिता । कत् कडा व युष्माकम्, अर्धम् रणम् देवयजनदेशे गमनम् । विश्व मा पुरतेत्यर्थ । दिदो गत चुलोकात् गच्छत । पृथिव्या २६ गत भूलोकात मा गच्छत व युष्मान् वन रण्यत्ति देवयजनरूपाया विषया अन्यत्र कुत्र शब्दयति यजमाना स्तुवन्ति | रान्त | गध न यन्ति तद्वत् ॥ २ ॥ यथा गाव रणन्ति शब्द च॑ वः सु॒म्ना नव्यो॑सि॒ मरु॑त॒ः च॑ सुवि॒ता । को विश्वा॑नि॒ सम॑गा ॥ ३ ॥ च॑ | 7 | सु॒म्ना । नयः॑सि । मर॑न । च॑ । सुनिता | जो॒ो इति॑ वि॒श्वा॑नि । सौभ॑गा ॥ ३ ॥ 1: I स्कन्द० क्व अन्यश्न व युप्माकम् सुम्ना ‘सुम्नम् ** (निष ३,६) इति सुलनाम। परिचयमुखानि । नय्याखि नवताराणि अस्माभिरनुत्पादितपूर्वाणि । यदिउथा यूयमभ्यन्त्र गता है महत || वसुनिता मुक्तिशब्द सुगतवचन । बद या सुगतानि स्थानानि यः च पुन पुनर्गम्यते तत् मुगत भवति । प्रेम ५५ बनूने मूको निनु भ १४ गच्छारि १८ पुनावा वि २ जीर्णवदि अदि रणभ 1७ 11 या रवि ३५ पूधिम्याम् दि २३ गास्तित्रि मे अर्यो रवि भरमान्य रवि १२ नास्ति निय नारित वि ४ नाहित को न ८ गन्ता रवि १३३३ टि जयते सुमित