पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रु ३८, मं १ ] प्रथमं मंण्डलम् स्कन्द० कस्मात् | उच्यते । हि-शब्दो यस्ताइयें। हम इति पदपूरणः यस्मात् तन्त्र अस्ति मदाय दः किभु सामर्थ्यात् सोमः | पसात् युष्मन्मदकरणसमर्थः सोमोऽतीत्यर्थः । यस्माद स्मति रम वयम् स्मेति पदपूरणः । विग्रामहे बंयमपि एषाम् युष्माकं मस्तां स्वभूताः । यस्मात् बयमपि युधाकं परिचारकाः सोमस्यार्पमितारः स्तुतिकरा विद्यासह इत्यर्थः । पसाच विश्वम्, चित् आयुः 1 ‘विश्वम्’ ( निघ ३,१ ) इति बहुभाम । चिच्छन्दोऽप्यर्थे, आयुरित्या परो द्रष्टव्यः ॥ आयुः इत्येतच मात्र अन्नाम ( निघ २,७ ) । मनमपि बहुस्तीत्यर्थः । किमर्थम् । जीवसे जीवनाय जोविनुम् | अस्मशोदनार्धम् | यत् सोमेन आत्मानं उपेंयित्वा जोदनाय अस्मभ्यम दास्यम, तदपि बद्धस्तोत्यर्थः ॥ १५ ॥ 5 चेट० अस्त हि मदाय दः अस्मातु स्तोन्नम् । तथा एयाम् भवतः 'स्तोताः वयम्' परिपूर्णम् आयुः जीवितुं मवामः ॥ १५ ॥ मुद्दल० है मरतः ! वः शुष्माकम् मदाय नृतये अस्ति द्दि म असाभिः प्रयुज्यमानं हविः विद्यते सल। एपाम् युष्माकं मृत्यभूताः वयम् स्मति स्म विद्यामहे सलु जीवसे जीवितुम् विश्वम् चिनू आयुः सर्वमप्यायुः प्रयच्छतेति शेषः ॥ १५ ॥ इति प्रथमाष्टके तृतीयाध्याये देशो वर्गः ॥ [३८] कद्धे नूनं क॑यः पि॒ता पु॒त्रं न हस्त॑योः । द॒धि॒ध्वे ट॑क्त॒षहि॑यः ॥ १ ॥ कत् । ह॒ । नु॒नम् । क॒ष॒ऽग्नि॒य॒ः । पि॒ता । पु॒त्रम् । न । हस्त॑योः 1 द॒धि॒ध्ये | गृ॒स्तबद्वि॑प॒ः ॥१॥ स्कन्द्र० कतु शब्दः कदैत्यरूप पर्यायः । हनूनम् इति पदपूरणी कदा हे कप्रियः ! कम् उदरम् बद्" दयाति धारयतीति को मेघः सभी: "प्रियो पते कधप्रियः । अथवा कध आदित्यः, उदकस्य धारयितृत्वात् प्रजापतिना वा प्रकाशाद्यर्थं निहितत्वात् । मीञ् तर्पणे प्रियः वर्पयिता आदित्यनपयिता येषां ते कधप्रियः" मरतो हि वर्षासुरादि- त्येद सर्प्यन्ते । तेषां सम्बोधनं हे कधप्रियः ! पिता पुत्रम् न हस्तयोः यथा पिता बालकं पुत्रं लायन् हस्तयोर्धारयति, सूत्रम् दधिषे लाहन्दो घारविष्यय कम्समध्यत् अस्मान् । कदा अस्मान् "हालपन्तो धारविष्पयेत्यर्थः हे वृत्तवर्दियः! सर्वेः मनुष्यैः इतमातीर्ण यां ते वृत्तबर्हिषः । सर्बमनुष्यैः कृतयागा इत्यर्थः । तेषां सम्बोधनं १ ॥ कु. इवियों को १. पूरणम् कु. २ नालि म कु. ३ माकुरवि. ५-५ भवति हि म वि. ६. नाखि वि. ७. नाम्ति कु. ८.८, सोन्यं त्रि 10.. 11. कु. १२. नास्ति को. १३. प्रियाः भ रवि, १४. व्यत्येकाच द्रष्टयम् बधाको १५-१५. तपैताप्रियः का रजिङ्ग प्रियः तर्पयिता कु. १६. नाति १७. त्रिद कु रवि, १८. धारयने भारपन्नो कु. १९१९.त्यपैका कु. ४.