पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७२ रुग्वेदे सभाध्ये [ अ १, अन बेङ्कट० तिल द्याद †भुवने निरा सन्ति । तत्र द्वे सविज्ञ उपस्यै डरसन्ने भदत || काय अपरा यमस्य अनै वैद्युतस्य घनिर्गमननिरोधार्यमुले आणिम् रथाक्षान्ते निहितम् स्थानानि हव अमृतानि कञ्चन' अधितिष्ठन्ति । य तत् जानाति स इह तत् वदतु अग्झिना सवित्रा चोभयद स्थिताभ्यामाणिम्यामिव तिस्रो द्यावो प्रिय तेऽविनष्टा इति । यद्वा सवैधाममा सवितरि तिष्ठन्तीति । सत् सविता वो मासुत्' (ऋ १,११०, ३) इति मन्त्र ६ मुहल० याच स्वर्गोपलक्षिता प्रकाशमाना लोका निल निसरयाका सन्दि तत्र द्वौ रोड़ो सचि सूर्यस्य उपस्था उपस्थाने बतेंते । धुलोकभूलोकयो सूर्येण प्रकाशिवत्वात् । एच मध्यमा भूमि अन्तरिक्षलोक यमस्य भुवने पितृपतेर्गृदै विरापाट् विरान् गन्तॄन सकते। भता पुरषा अन्तरिक्षमार्गण यमरोके गच्छन्तीत्यर्थ । अमृता अमृतानि चन्द्रनक्षत्राङ्गानि भयोतींषि अघि तस्थु सवितारमधिगम्य स्थितानि । दृहान्त रय्यम् आणि न बधाइदि २७च्छिद्रे प्रक्षिप्त फीलविंशप आणिरित्युच्यते । रथसम्बन्धिनमाणिमधिगम्य यथा रथस्विवि तहृत् । य तु मानन तत् सवितृरूपम् चित् जानाति स मानव इद अश्मिान् विषये ब्रवोतु । येनापि वॠतुमशज्य सवितुहिमेत्यर्थ ॥ ६ ॥ इति प्रथमाष्टके तृतीयाध्याये घष्टो वर्ग ॥ । [इदानीम् ॥ नि सु॑प॒र्णो अ॒न्तरि॑क्षाण्यख्यद् गर्भ॒ीस्वे॑षा॒ असु॑रः सुनी॒थः । के ैदानां॒ सूर्यः कथैकेत कत॒मा द्यां र॒श्मिरूस्था त॑तान ॥ ७ ॥ त्रि ॥ सुपर्ण । अ॒न्तरि॑क्षाणि । अ॒रयत् । गभरऽनेपा । असु॑र । सु॒ऽनि॒षः॑ । मूर्य॑ ॥थ । चेन । व्र॒तमाम् | द्याम् | र॒श्मि ] अ॒स्य॒ । आ । ततान ॥ ७ ॥ स्वन्द्र० गुपणे सुपचन सुगमन सविता । अथवा सुपणे इति रश्मिनाम ( निघ १,५) । सामर्थ्याचा श्रातर्णैतमत्वर्थं ॥ सुपर्णैवान् रसिकानू" । अन्तरिक्षाणि अन्तरिक्षावा भाष्यन्ते । बहून्यव थाऽन्तरिक्षाणि ॥ अन्तरिक्षसाचयाँद् च। प्रयोऽपि होषा अन्तरिक्षाण्युच्यन्ते । शानिवि क्षग्यश् विविध प्रकाशिवान् । गभीरवेश गभीराइम्। १ (निष २१) इति कर्मनाम ॥ गभौरकमा अगुरावान् गुनाथ प्रशस्नामे (निप ३ चनयोर्धर्धगो।ऋवाश्यताप्रसिद्धूपधै यो दियो अन्तरिक्षाण व्यत्यत् | मशस्य । वय इदानीम् । दाइयो । इदानीमिति इदानी राम्रो र सतां गन्दा सविता व ६ गाि 11 मारित वि २२ मारन

  • PARY

● मान मे राज्यभिप्रायोज 144news के एप दिए.4 Anfal १ माि कर विभ ३१ माहित