पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू. ३५, मं ६ ] प्रथमं मण्डलम् २७१ बदुशो' नित्यं का 1 विशः मनुष्याः सवितुः दैव्यस्य देव एवं व्यः । अथवा देवेषु दिवि या भवो देव्य' | तस्य वैश्यस्य उपस्थे उपस्थाने 1 विश्वा भुवनानि सर्वाणि च भूतानि । तस्थुः स्थितानि | बहवो मनुष्याः सर्वाणि च भूतज्ञातानि सवितारमुपतिष्टन्त इत्यर्थः ॥ ५ ॥ घेङ्कट० वि अश्यन् जनान् श्यामवणः श्वेतपादाः हिरण्मयप्रउगम् रथम् बहन्तः अदाः | सदाई सवितः विवि भवस्य उपस्थे विशो व्यासा दिशः तिष्ठन्ति, सर्वाणि च भुवनानि ॥ ५ ॥ मुगल० श्यावाः एवज्ञामकाः सूर्यस्याश्वाः । ते च शितिपादः शितयः श्वेतवर्णाः पादा येषां ते शितिपादः हिरण्यप्रउगम् रथस्य मुखम् ईषयोरञं थुगबन्धनस्यानं प्रडगम् इत्युच्यते । तच्चन सुवर्ण- मदम् | उद्युक्तम् रम् महन्तः ॥ जनान् प्राणिनः वि अरयन् । विशेषेण प्रकाशितवन्त इत्यर्थः । शश्वत् सर्वदा विशः प्रजाः दैव्यस्य इतरदेवसम्बन्धिनः सवितुः प्रेरकस्य सूर्यस्य उपध्ये समीप स्थाने" तस्थुः स्थितवत्यः । न केवलं प्रजाः । किन्तर्हि विश्वा भुवनानि सर्वे च लोकाः प्रकाशाय सूर्यसमीपे तस्भुः ॥ ५ ॥ ति॒स्रो द्याव॑ः सवि॒तुर्दा उ॒पस्थ॒ एका॑ य॒मस्य॒ भुव॑ने विरा॒पाट् | आ॒णि॑ न रथ्य॑म॒मृताऽधि॑ तस्थुरि॒ह न॑वीतु॒ य उ॒ तच्चिके॑तत् ॥ ६ ॥ ति॒स्रः । द्यावः॑ः । स॒त्रि॒तुः । छौ । उ॒पस्था॑ । एकका॑ । य॒मस्ये॑ । भुव॑ने । वि॒रा॒षाट् । आ॒णिम् । न । रथ्य॑म् । अ॒मृता॑ो । अधि॑ । त॒स्थुः | इ॒ह । मृतु | यः । ॐ इति । तत् | चिकैतत् ॥ ६ ॥ स्कन्द ० "तिम्रो द्याव: शुशब्दोऽत्र दिवोऽवयवेषु देवस्थानेषु वर्तते । श्रीणि दिवोऽवयवभूतानि स्थानानि सवितुः । अथवा दूत एव दर्शनात् दिव यहुवं प्रतिपत्तव्यम् । तिखो दिवः सवितुः स्वभूता | तासाम् द्वे उपस्ये समीपे सवितुः । एका तु यमस्य भुवने लोके विरापा" वित्तपाहिति दिपूर्वस्य राजतईपियस्येद रूपम् । विविधं दीसा । अथवा सुसाहचर्यात् भयो लोका क्षेत्र तिखो दिव उच्चन्ते । तासां वे समीपे धौरन्तरिक्षं च | एका तु पृथिवी यमस्य भुवने । अभिन्न यम उच्यते । 'ममो ह जातो यमो अनित्वम्' (ऋ १,६६,४) 'इति यथा ॥ तस्य स्वभूते पार्थिवे लो। विरापाट् विविध स्ववीप्त्या" दीसा | किन्च आणिम् न रथ्यम् चक्रस्य लक्षानिर्गमननिरोधार्य कील माणिरुच्यते । स्थै भवो रथ्यः । यथा स्थ्यमाणि सर्वाणि स्थानान्याश्रितानि, एवं सवितारम् अमृता 'अमृतम्' (निय १,१२) इश्युदुकनाम दम्याहृतान्युदुकानि। लथवा शब्द देवचन । प्रथमा बहुवचनस्यायमांकारः। अमृतादेवाः। अभि तस्थुः अधिद्वितवन्तः । लाश्रिता इत्यर्थः । इद्द लोके "सभायां वा सःय वषीत् यः उ उकारः पद्रपूरणः यः सन्चकेतन् ॥ ॥ ६ ॥ १. गइषो कु.; बहुनौ रवि. २-२. नास्ति क्ष कु. ३. स्विता. रवि. ४. श्यातवण: वि कु. ७. स्थ उपस्थानि वि' भ रवि. ५. शेतपदा विभ ८. दिशन: 11. ६न्तः न मै. दिशि वि नास्ति कु. १२. उप सभी॰ मूको 1७. नास्ति रवि. २२. अमृताश* रवि. ६-६. शश्वत् कु. ९. नास्ति कुस' वि. १३. राई कि मैं. १०. "नानि भूतनानि वि' ब. ११-१४. मास्ति कु. १५ रखतः क कु. १६. चशकु. १९. दीप्तः रवि २४. उतत सूको. २०. साइ° रवि. २१. इष्यन्ते झ फु. २५. ना. रेत मुको २६. विरुदत् १.८. 'वाट् अथवा फु० २१. नारित अरवि