पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदेसभाष्ये [ अ, अरं, द. मुद्रल० है नासत्या | अश्विनी ! इद्द कर्मणि आ गच्छतम् । अत्रास्माभिः हविः हूयते ॥ युवा॑ च मधुपेभि मधुरवन्यपानयुक्तैः' आसभिः भवदीयैरास्यैः मध्वः सूर्यः उपसः पूर्वम् उपकालारपुरा युवयोरशियनोः मधुरद्व्याणि वीपि पितम् १ रात्रिश सम्बन्धिनम् रथम् ऋ॒ताय भरमग्र झार्यम् इष्यत हि मेरयत्ति खलु । कीदृशम् । चित्रम् पूर्वोतः चक्रप्रयादिभिः विचित्रम् घृतवन्तम् मानसाधनेन घृतेनोपेतम् ।। १० ।। आ सत्या नि॒भि॑िरे॑क।द॒शैँरि॒ह दे॒वेभि॑र्यातं मधु॒षेय॑मश्विना । प्रायु॒स्तारि॑ष्ट॒ नी रपो॑सि मृक्ष॑ते॒ सेध॑ते॒ द्वेपो भव॑तं सचा॒भुवो॑ ॥ ११ ॥ आ 1 नास॒त्या॒ । त्रि॒ऽभिः। ए॒का॒द॒ज्ञैः। इ॒ह । दे॒वेभि॑ य॒त॒म् । मधुऽपेय॑म्। अ॒श्व॒न॒ा॥प्र। आयु॑ः । तारि॑ष्टि॑म् । निः । रपो॑सि । मृ॒क्ष॒त॒न् । सेव॑तम् । द्वेष॑ः । भव॑तम् । स॑च॒ऽभुवः॑ ॥ ११ ॥ स्फन्द० हे नासत्यौ! निभिः एकादशैः इह देवेभिः एकास परिमाणं येप से एकावृक्षाः । शर स्त्रिंशत् । सहयोगळछणा चान्न नृतीया । इत्येतच मधुपेयामत्यनॆन सम्बध्यते ॥ त्रयस्त्रिंशत देवै. सह । इह यज्ञे यत्रेतत् मधुपेयम् मधुस्वाद च पानाईव सोमलक्षणं इमि तत् प्रति आयातम् । भागत्य च सोमपानोत्तरकालं हे आश्विनौ ! भ्र आयुः तारिष्टम् महर्षेण शसक्किय आयुर्वर्धयतम्॥ निः रुपॉशि गृक्षतम् ‘रयो रिप्रमिति पाफ्नामनी भवतः' (या ४,३१)। पापानि नि क्षतम् । शृज्, शुद्धौ। निःशोधयतम् । सर्वाग्यपनपतमित्यर्थः । सपतम् सिभित्र साम बघायैः । हृतं श्च । क्रिम्'। द्वैषः द्वैप्टन द्वेष्यातू या असाकम् । अगवा संघतिर्गतिकर्मा । सामर्थ्याच्चानान्वर्णीतण्ययैः। युद्धोऽपि च सोपसर्गाय द्रष्टव्यः ? यत्किञ्चिद् द्वेष्ट द्वेष्टं या अस्माकं तत्सर्वंमपगमयतमित्यर्थः । 'नित्यं च सचाभुवा भवतम् यज्ञेय अस्माभिः सह भवतम् । सचा` सहेत्यर्थः । सहभुवौ एकस्थानवर्त्तिनो नित्यम् अस्मदीयेषु यज्ञेषु आगच्छमित्यर्थः ॥११॥ येङ्कट० आ ग्रातम् नासत्यौ! श्रयस्त्रिंशद्देवैः" इह पातव्यं | सोमम्। "आयु. च प्र वर्षपढम्॥ पापानि च विनाशयतम् । द्विश्व निः सेघतम् भक्तम् च सद्भुतावस्माभिः मुङ्गल० हेनासत्याः। असत्पेन रहिवौ! अश्विना] अश्विनौ देवौ! युवाम् प्रिमिः एबादशैः श्वे देवस् दिव्येकादश स्थ' (ऋ६,१३९,११) इत्यादिमन्त्रप्रतिपादितैः सिंयाकै एकात्मते देवेभिः देवैः मङ्घ मधुषे॑यम् सोमद्रव्यात्मकं मधुरद्रव्यपानम् अभिलक्ष्य इद्द अस्मिन् देवयजनदेश का मातम् आगच्छवम् । आयुः अस्मदीयमायुध्यम् प्र तारिष्टम् प्रवर्धयतम् । पगि मानि पापानि निः मृक्षतम् नि शेषेण दोघयतम् । द्वेष द्वेषकर्तन सेघतम् प्रतिषेषतम्" सचाभुवा । अस्माभिः ॥ ११ ॥ सहावस्थिती मनतम् ॥ १ ॥ 3. द्रवपाल' दि. २. नाहित. ३. कु. ४. ६. प्य कुरत्रि. ७.९५व हु. १०. ५. से. गम्म. ८.८.रविषि यज्ञे म कु. ९. सवामुरा नाम. ११. शकुनिएपं. १२.१२. मारम 4-1 धुवा. निद्रवि 11 म