पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सु३४ मे १०३ प्रथमं मण्डलम् ३६५ सम्बन्धी चका श्रीशिकतानि इत्यस्माभिनं दृश्यते । ये काष्ठविशेषाः सनळा: नीळं गृहां रथस्योपर्युपदेशनस्थानम्, बेन सद् वर्तन्ते इति सनोळाः | ते काष्ठविशेषाः बन्धुरः मीडवन्धनाधारभूता शयः अक्षण सहिते द्वे ईथे इत्येवं निसंख्याकाः घु स्थिता इति अस्माभिर्न झापते । चाजिनः बलवसः रासभस्य भवदीयाश्वस्थानी- यस्य गर्दभस्य योगः रथे योजनम् कदा कस्मिन् काले निष्पप्रमिति अस्माभिने हृदमते येन चक्रथनी डकाहनपरासभयोजनसहितेन रथेन यज्ञम् अस्मदीयं यागस्थानम् युवाम् उपाय | माप्नुय | वादशस्य रथस्येति पूर्वान्वयः ॥ ९॥ . आ ना॑स॒त्या॒ गछ॑तं हु्॒यते॑ ह॒विर्मघ्य॑ः पिबद्धं मधुषेभि॑रा॒सभिः॑ । यु॒वोहि॑ पूर्व॑ सवि॒तोषसो॒ रथ॑मृ॒ताय॑ चि॒त्रं घृ॒तव॑न्त॒मिष्य॑ति ।। १ ।। आ ! न॒स॒त्मा॒ । गच्छ॑तम् । हु॒यते॑ । ह॒निः । मध्वः॑ः हि ॥ पूरी॑त् ॥ स॒रि॒ता । उ॒षस॑ः ॥ रथ॑म् । ऋ॒ताय॑ पि॒त्रत॒म् । म॒धुडपेभः। आसऽभैः। युवो चि॒त्रम् [ घृ॒तव॑न्तम् । इति ॥ १० ॥ स्कन्द हे नासत्यो आ गच्चतम् युवाम् । कि कारणम् । यम्मात् सोमलक्षणम् हविः हूयते । भागत्य मध्वः मधुस्वादमिदं मधुस्वादस्य वाऽस्य एकदेश स्वांशलक्षणम् पिबतम् ॥ मधुपेभिः शासभिः व्यत्ययेद् बहुवचनम् । मधुपाभ्यामाश्याभ्याम् । कस्मादागारः। उच्यते । युवो हि हिशब्दो यस्माद । यस्मात् युदयोः स्वमूहम् पूर्वम् क्रियाविशेषणमेतत् । अन्याभ्यो देवताभ्यः प्रथमम् । सविता यजमाननामधेयमेतद् शाकपूर्णिना पडित सर्वस यज्ञस प्रसविता अभ्य नुज्ञाता यजमानः । उपसः च स्वमूतम् स्थम् ऋताय क गतौ । यज्ञं प्रति गमनाय । चिनम् विचित्रं पूजनीयं वा घृतकन्तम् उद्वन्तम् इप्यति इच्छतेरयं व्यत्ययेन श्यन् । 1 - इच्छति । यस्मात् यजमान पुष्मदीयम औपसं च रथं पूर्वमिष्यति तसागच्छतमित्यर्थः । अमवा हसविता प्रकाराद्वारेण सर्वस्म प्रसविता सूर्य उच्यते । उपस इत्येतच्च ऋसा येत्येतेन सम्बध्यते । इप्यतीत्यपि भूतकाले द् ध्यत्ययेन द्रष्टव्यः । यस्मात् युवयोः स्वभूतं रथं पूर्वमतीते काले सविता सर्वेस्य प्रसविता सूर्यः स्वदुहिनुरुपस. "ऋताय गमनाय हृष्यति दृष्टवान् प्रार्थितवान् । उदैतत् – 'आयां रथं दुहिवा सूर्यस्य' (ऋ १,११६,१७) | दूरवन संवक्ष्यति कशोबानू" । यस्मात् सूर्यप्रभृतिभिः वेवरध्युषसो 1 गमनाय प्रार्थितस्थौ स्थ, तस्मात् महात्मवत्वाद् गच्छतमित्यर्थः ॥ १० ॥ घे० आगच्छतम् नासत्यौ || यह सोनम् शिवम्" सोमपे भास्यै । बहुबचने न" तात्पर्यमस्ति । यद्धा बहूनि भवन्ति देवशरीराणि युवयोः हि रथम् चिनम् | उदकवन्तम् उपसः पूर्वम् पररात्र एव" सविता दिवसकरणाय इच्छति" प्रायति वेति ॥ १० ॥ 1-1. नास्तिवि ↑ नारित मूको. २. नास्ति . ३ वा तरथ रवि. ४. गच्छ कु. ५. भूतः कु. ६.६. मन्तिीत्यर्थः रवि, आगामेच्छा . ७. प्रतुपन्कु, प्रकाशवान् अ ८. ए रवि. ९. प्रत्ययेन- अरदिन कु. १३. पिन कु. कु दि रवि. दुई कु. 11-19. वक्ष्यते रवि. १२-१२, गगन प्राति १४-१४. चनेन कु. ०१५. अथवा कु. १६. उनके समुदकन्तेजि रूपे, उदकं तम् १७. व महारय प्रातचितर यजमानस्य निचित्रं यज्ञ मानेगमनाय ?. १८ ते चित्रम् मूको. १९ वा कु, चेति-ल; नास्ति वि.