पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमं मण्डलम् २५१ ३३, मे १२ 1 अनु॑ । स्व॒धाम् । अ॒क्षुरन् । आप॑ः । अ॒स्य॒ । अव॑र्धत | मध्ये॑ । आ । व्या॑नाम् । स॒चीने॑न । मन॑सा । तम् ॥ इन्द्र॑ः । ओजि॑ष्टेन | हुन्म॑ना । अ॒हुन् । अ॒भि । हून् ॥ ११ ॥ 11 स्कन्द॰] [अनुशब्दो लक्षणे कर्मप्रवचनीयः । 'स्वधा' ( निघ १,१२ ) इति उदकनाम । यत्, पूर्वपतित- मुटु तत् प्रति अक्षरल, क्षरितवस्यः क्षरन्ति वा आपः अस्य इन्द्रस्य स्वभूताः प्रसादेन या अनुपक्षी- णायामेव पूर्वसृष्टी पुनरपि अर्पद् वर्णितया इत्यर्थः । मथवा अन्विति पथाहावे । 'एवघा' ( निध २,७ ) इत्यभ्यन्ननाम। अस्येत्येतच्च स्याम् इत्येतेन सम्बध्यते । अस्य इन्द्रस्य स्वभूतां हबिलेक्षणां स्वथामनु तदीय हवियः पश्चात् सदाऽस्मै हवियते सदानानन्तामित्यर्थः । अक्षरन् । किमक्षरम् | आपो वृष्टिरक्षणाः । कथं पुनर्मेवेन निरुदाः सस्योऽक्षान् । अवर्धत मध्ये आ आ इत्येषः अवेत्येतस्य स्थाने 1 सभोचानेन मनसा तम् इति तच्छन्द्वात् यच्छकड़ोऽन्नाभ्याहार्यः | यो मेघो बृष्टिनिरोधाभिप्रायेणावधेत मध्येऽवस्थितानामपाम् अव अघ । किवतीनाम् । नाव्यानाम् नावा तार्याणाम् । अत्यन्तनामित्यर्थ | सम्रोचीनेन सह मञ्चति गच्छतीति "सधीचीनो वज्र. ते सधीचीनेन सहगामिना वज्रेण | केन सहगामिना | मनसा 1 यत्रैब मनो गच्छति रात्रैव गन्ना | यत्र अनसा च्यते तन निपवतेत्य | मेघम् इन्द्रः | कोशेन बज्रेण | ओजिष्टेन बलवत्तमेन हुन्मना हन्न्रा मेघानान् । अहन् इतवान् । अभि यूनू दिवसान् प्रति । ये वापिके वहस्सु हन्तुं योग्यतेवित्यर्थः ॥ ११ ॥ । चेङ्कट० चूत्रे हते इन्द्रस्य ‘आपः स्वधाम् मधु अक्षरन्' । अयश्चैन्द्रो नावा तार्याणामपाम् मध्ये अवर्धत । सहायनुतेनानुगुणेन टटेन मनसा दलवत्तमेन हुननसाधनेन हतवान् असुरं "दिवसेषु विति ॥१२॥ मुहल० आपः बहानि अस्य इन्द्रस्य स्वधाम् अहं श्रीशादिरूपम् अनु अनुलक्ष्य अक्षरन् मेघाद् वृष्टा सभवत् । तदानीमये वृत्रः नाम्यानाम् नाया शरणयोग्यानां बहीनाम् अपाम् मध्ये आ समन्तात् अवर्धत वृद्धि प्राप्त प्रभूतजले वर्तमानोऽपि न ममार, किन्तु 'अभिवृद्ध एव । सदानीम् इन्द्र- सोचनेन सह गच्छवा मनता युक्तम् तम् इन्नम्, शोजिटेन अविषलयुक्तेन इन्मना इननसाधनेन बज्रेण अभि सून कतिचिदिवसात् अभिलक्ष्य अन् तेषु दिवसेषु इतवान् । जमध्ये पतितस्यापि त्रस्य मनो यनेन्द्रस्तिष्ठति तत्रैव सद गच्छति वारराम भिशाय हववानिस्पयें ॥ 1 ॥ न्या॑विष्या॑दि॑ल॒ती॒त्रिञ्च॑स्य ह॒व्वा वि श्रृज्ञण॑मभिन॒च्छ॒ष्ण॒मिन्द्र॑ः । याव॒त्तरो॑ मघव॒न् याव॒दोजो वने॑ण॒ शर्म॑मवधीः पृत॒न्युम् ॥ १२॥ (1) इत्पः रवि. ४. नास्ति मूको, ५. अपेत्येनस्य अ कु ६. एव कु. २. नास्ति रविन म कु. ७-७. ^ नास्ति क्ष कु. ३. नास्त्रि रवि. ८.८. समूतत आपः बृष्टिलक्षणा आरः स्वभा दृष्टिक्षणाम् अन्यक्षरत् वि आपः खतारम् अञ्चरम्ल, आपः स्वसारम् मधु अक्षर रवि. तेन ग्रेग इन दि म ९. चार्यमाणानाम दृषि, 10. वयानुगामिना मनमा पर मनोऽनुगच्छति तत्र गन्त्रा व अदिवति दि. १३ ऋ-११ 21. "याँ मेघपूर्वथ्ये wwwww