पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे समाष्ये [ अ १, अ १, द ई सीम् सर्वत परिगृह्य पर अनुमोनी परितो भुक्त्तवानसि। तदानी त्वम् अमन्यमानान् मन्त्रार्थ अनुध्यातुमशक्तानपि केवलपाठकान् यजमानान् अभिमन्यमाने अस्मदीया एते यजमाना रक्षणीया इति अभिमान कुर्बोद्धे ब्रह्मभिः मन्त्रै दस्युम् चोर वृत्रादिरूपमसुरम् नि अभ्रम निसारितवानसि २५० न ये दि॒वः पृ॑थि॒व्या अन्त॑मा॒ापुर्न मा॒याम॑र्धन॒ददा॑ प॒र्यभ॑वन् । ये ग्युः॑नं॒ वज्रं वृप॒भश्च॑न॒ इन्द्र॒ो निर्ज्योति॑प॒ तम॑सो गा अ॑दु॒क्षत् ॥ १० ॥ न । ये । दि॒व । पृ॑थि॒व्या । अन्त॑म् | आ॒षु न | मा॒याभि॑ । ध॒न॒ऽदाम् । प॒रि॒ऽअभ॑वन् । यु॒ज॑म् | नज॑म् । वृष॒भ । च॒त्रे॒ | इन्द्र॑ | नि । ज्योति॑षा | तम॑स । गा | अधुक्षत् ॥ १० ॥ स्कन्त्र ये ठापि असुरा दिव पृथिव्या च अन्तम् न आषु न प्राप्नुवन्ति । द्यावापृथिग्योकत्रेशर्वाद इत्यर्थं 1 न अपि मायाभि प्रज्ञाभि धनदाम् इन्द्रम् पर्यभूवन् परिभवन्ति । इन्द्रात् 'प्रज्ञया न्यूनः इत्यर्थं 1 यच्छन्दश्रुतैस्वच्छन्दोऽध्याहायें । तैरपि सह गुजम् सम्म् बज्रम्पम यर्षिता चक्रे इन्द्र । वानपि वज्रेण इतवानित्यर्थ । हत्वा ज्योतिष गुहादो तमोरूपे स्थापितास्ततस्तेपाम सुराणा भुवा गानि अधुचत् निर्दुग्धवान् निष्कासित वानित्यर्थं । अथवा ये इति मेघाना प्रतिनिर्देदा । 'गा बधुक्षदित्यपि गोशद उदकनामा । येऽपि मघा द्यावापृथियोरेकदेशवतिन इन्द्राश्च म्यूनप्रज्ञातानपि बज्रेण इतवान् । इत्वा च वैद्युतैन ज्योतिषा तदीयाद तमस अपोनियुत् क्षारितवान् ॥ १० ॥ येट० या आपदव पृथिव्या अन्तम् न आलु । नृ° कर्मम धनस्य द्वात्तारमिन्द्र परितोऽभवन् । तासा जयार्थ सहायन् बज्रम् दपिता इन्द्र चक्रे । तत्र ज्योतिमा गा चप "समस मेयात् । नि अधुक्षत् दस्यु इत्वेति ॥ १० ॥ 2 सत्योपकारादिमि कर्मनि न पर्यभूवन् परितो न मुगल० यै जलविश्चैषा १"दिव चुलोकात् पृथिव्या अन्तम् भूमे स्थानम् ॥ न आपु माझा घ रूपमापनेन वृत्रेण निरुतुरवात् । अत पर भूमिप्रापयभावात् घनदाम् धनप्रदर भूमिम् मायामि प्यासा | जलपानसस्वाभिवृद्धापका तापमकामाना वपिता मेघमेदनाय बज्रम् युजम् स्वहस्त म्भरात ज्योतिषा "योतमानेन बजे हमस अन्धकारख्यात् पातु गा गमन शीलान्युकानि नि अधुत् नि शर्पण दुग्धवान् । केप भिरवा जल वृष्टवानित्यर्थ ॥ ॥ १० ॥ न त्रुरित्य १५ इति प्रथमाष्टके तृतीयाध्याय द्वितीय वर्ग । गो. अनु॑ स्व॒धाम॑क्षर॒न्नापो॑ अ॒स्याऽमध्य॒ आ व्या॑नाम् । सभी॒ीची॑ने॑न॒ मन॑मा॒ा तमिन्द्र॒ ओजि॑ष्ठ॒न॒ हन्म॑नाऽन्न॒भि घृन् ॥ ११ ॥ 11 नामित रि २२ कु पुरवि ७ निर्वभूको 39 वेदम् मूको १३ आर १५१५ मे महि १६६मातिदि ६ नाति रवि ४ मयु ८ निष्पालि रात्र १३ पागू अ ९९ नाहित १४१४