पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शू ३२, मँ ६ ] प्रथमं मण्डलम् अ॒यो॒ोद्धाऽइ॑व । दुःऽमद॑ः । आ । दि | जुहे | महावी॒रम् | तुवि॒ऽव॒धम् । ऋ॒र्जापम् । न । ऋ॒तारी॑त् । अ॒स्य॒ | सऽर्ऋतम् । य॒धाना॑म् ॥ सम् । रु॒जाः । पि॒पि॒पे ॥ इन्द्र॑ऽशत्रुः॥ ६ ॥ स्कन्द्र० 'योद्धुमसमर्थः अयोद्धा | यथा सः तुर्मदः कुत्सितमदः सुरया मत्तः सहसमर्थोऽपि विद्युन्दापा- ह्रयेट, एवं वृत्रः आ हि जुड़े हिशब्दः पदपूरणः युवाय आहूतशनिन्द्रम् । कोदयशम् 1 महावीरम् तुविवाघम् महाविक्रान्तं बहूनां शत्रूणां बाधितारम् ऋजोषम् अजैयितारं शत्रुधनानाम् । अथवा यत् सोमस्य पूयमानस्य अतिरिष्यते तजीपमुच्यते । सामर्थ्याच्चान्नान्वर्णीत मत्वर्थकः । ऋजीषिण- मित्यर्थः । कः । पुनरिन्द्रस्य ऋजीपेण सम्बन्धः । हयस्य स भागो धानाचेति । आहूय च युद्धावेन्द्र नः न अतारीत्, सहतिरन्न शहोत्ययें । राम्रोवेश नित्यं कर्मभूतधात्वन्तरसापे- क्षत्वात् सोडुमिति वाक्यशेषः | नाशकत् । अस्य इन्द्रस्य स्वमूहानाम् समृतिम् सङ्गतम् वधानाम् महाराणाम् । मासहवेत्यर्थः अथ असहमानः किं कृतवान् । उच्यते । सम् रुजानाः पिपिये मोवाः किल रुजाना बच्यन्ते । आत्मीया प्रोवाः संपिष्टवान् चूर्णितवान् । प्रहरैर्व- ध्यमानश्चूर्णीकृतमीय इत्यर्थ । अथवा 'इजानाः' ( निघ १, १३) इदि नदीनाम | मेघश्व ब्रुग्र नहीः संपिष्टवान् । बहुनोदूकेन नदीनां फूलानि संपिय स्रोतांस प्रवाहितवानित्यर्थः । सामध्यद् या गत्यर्भः सपिषिः । उदकरुपेश नदीः प्रति जगामेत्यर्थः । इन्द्रः शरतयिता यस्य स इन्द्रशत्रु.॥ ६ ॥ - २२९ चेङ्कट० युद्धासमर्थः भातो यथा समर्पमाङ्क्षयत्येवम् माहूतवान् इन्द्रम् महादोरम् बहूनां बाधितारम् ऋजीषिणम् । न च अतारीत इन्द्रस्यायुधानां सहति । अथ पृथिव्यां निपातितोऽवशः सन् नदीः संपिष्टयान् ॥ इन्द्रो यस्य शालविवाऽऽसीदिति ॥ ६ ॥ मुद्गल० दुर्गदः दुष्टमद्दोपेतो दर्पंयुक्तो बृनः अगोदेव योदूटरहित इष इन्द्रम् आ जुड़े हिं आहूतबान् खलु | कोटशमिन्द्रम् । महावीरम् गुणैर्महान् मूत्वा शौर्योपेतम् हनियाधम् बहूनां बाधकम् भजीपम् शत्रूणासपार्जकम् । अस्य इंडशस्येन्द्रस्य सम्बन्धितो ये शत्रुधाः सन्ति तेषाम् वधानाम् समृतिम् सङ्गमम् न अतारी पूर्वोक्को दुर्मदः तहितुं नाशोत् । इन्दशत्रु इन्द्रः शत्रुर्घातको यस्य वृत्रस्य इन्द्रेण इवो नदी पवितः सन् जानाः नदीः सम् पिपिप सम्यक् पिष्टवात् । सर्वान् लोकानावृण्वतो वृप्रदेहस्य पातेन नदीनां कूलानि तत्रत्यपापाणादिकं च चूर्णीभूतमित्यर्थः ॥६॥ १-१. मयोद्धेव दुर्मदो बृत्र इन्द्रमा जुते । मोद्धुमसमर्थोऽपि द्वरापानमत्तः ८ आइपति सः अमेोड्य । स जव । आत्मनल लद्रीयै च अजानन कुत्सिनमः । एमूर्त लाम् आह्वय महापिका बहूना शत्रूणा बाधिवारम् कजीषिणम् । मोमस्य मानत जीपम् । माध्यन्दिनानि नीरसीकृतजीम्मे (तृतीयसवारियोजनेच अभियुणोति । तदिन्द्रासभागम् (गः) | धानाच विषः (१) । एतत् (एष ) इन्द्रस्य च जीशाय च संबन्धः । तदन्तमिन्द्रमाहूय युद्धे इन्द्रस्य बधाना महाराणां भगति न भवारीद नाशाश्वेव महारान् नासहत समित्यर्थः ॥ सुपौ । जो भङ्गे चन्द्रशत्रुः रुद्रः ज्ञातयिता मख्य रा. 1 रुजाना आत्मप्रीवाः द्वाः संपिष्टवान् चूर्गीकृतवान् । इन्दुमदारचूमतः ते असुरपक्षे । मेषपक्षे तु नयौ रुजानाः | नदीन पियो अवादितवान् । पित्र पेणे गतौ वा 1 उदकस्पेण नदीः प्रति जगाम इति वा दि' कक्ष कु. t-fतु. रक. L या ६४.J, तु. बान्दाना मूको. + सूममा मूको. § हारियोजनेस साम्ब २. गनिसान कु. ३. ४. नारित मै