पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेद सभाध्ये [१ र १६ अह॑न्वृ॒त्रं वृ॑त्र॒तर॒ व्य॑स॒मिन्द्र॒ो वने॑ण मह॒ता व॒धेन॑ । स्कन्थॉसव॒ कुल॑शेना॒ चिवृषणाऽह॑ः शयत उप॒पृथि॒वः ॥ ५ ॥ अह॑न् । घृ॒त्रम् । वृ॒त्र॒ऽतर॑म्। वि॒िऽञैस॒म् । इन्द्र॑ः । वने॑ण । म॒ह॒ता । व॒धेन॑ १ स्कन्धो॑सि॑िऽदव । कुरि॑िशेन । वि॒िऽर्बुक्णा । अहि॑ः । शयते । उपऽपृक् । पृथि॒व्याः ॥ ५ ॥ ३२८ स्कन्द्र०वृनम् मेधं वृत्रनामानमसुरं वा वृनतरम् वर्ततेर्गत्यर्थस्यैद रूपम् । गम्तृवरम् क्षतिज्ञयेन गन्तारमित्यर्थः। व्यंसम् विगतोर्स विच्छिन्नम् व्यंसनामानमपरमसुरं था । ॐः॥ इन्द्रः । केन । चज्रेण कीडरोन महता बंधन नित्यं इन्द्रा अथवा इनननामैव वध | प्रदारः । वनं च तत् करणम् । वज्रेण महता प्रहारेण इतवान् । इतश्च सन् सम्भोसीद वृक्षाणां स्थूला अघोभागा. स्कन्यांसि । तानि यथा कुलिश्शेन वज्रनामैतत् (तु. निष २, २०) । इद्दव आयुधसामान्याचा कुठारे प्रयुक्तः कुठारेण विश्वशा विविधं छिद्धानि शयरन् उद्रत् अहिः मेघः 1 अँड्र्या अहिर्गन्ता वृत्राख्यो व्यंसाख्यासुरः । शयते शेतिरिह स्थानार्थः । मी शयो जलाशय इति यथा, 'द्विमावाङ्क शयुः’ (४१,३१,२) इति यथा । कथं तिष्ठति। उपपृक् पृथिव्याः ठपेत्येष समित्येतस्य स्थाने । संपतिः पृथिव्यां भूमौ । पतितः योऽवसत् मेघे उदकरूपेण भूमौ पतितः तिष्ठति शरीरेणैवासुरः ६ ॥ ५ ॥ चेङ्कट० इतबान् दृनम्, अतिशयॆनः निवेष्ट गितारम् सम् चापरमसुरम् इन्द्रः महता आायुप्रैन' छन्त्रा | यथा वृक्षस्य सत्यासि कुठारेण विविधं छिनानि शेरते एवम् अदिः शेते ि पृथिव्याः उपपर्चन ॥ ५ ॥ मुद्गल० श्रयम् इन्द्रः मद्दता वधेन सम्पादितो यो महान् वधः तेन बज्रेण वृत्रतरम् अतिशयेन लोकार्ता आवरकन् व्यम्धकाररूपम् तम् एतनामकसुरम् व्यंम् विगतांस छाहुर्यथा भवति तथा अदन् इतवान् | अंसच्छेद दृष्टान्तः। पुलिशन कुठारेण विॠणा विशेषतविछसानिस्कासीव । यथा बृक्षसन्धारिद्रना भवन्ति तत् । तथा सति अहिः वृत्रः पृथिव्याः सपरि उपप्रूक् संपृचः शयते शयनं करोति। वित् भूमौ पवतीत्यर्थः ॥ ५ ॥ सामीप्पेन इति प्रथमाष्टके द्वितीयाध्याये षट्त्रिंशो वर्ग. ॥ अयोद्धव॑ दु॒र्मद॒ आ हि जु॒ह्रे म॑हावी॒रं तु॑वि॒वा॒ाघमृ॑जीपम् । नावा॑रीदस्य॒ समृ॑ति॑ व॒घानां॒ सं रु॒जाः पिपिपू इन्द्र॑शत्रुः ॥ ६ ॥ 19. महन्द्रजेश महता वर्धन निन्द्रा प्रहारकेश पति वा वषार्थः । तेन महन् । पृशादी अनुश । सौ अहमिति वा । भाइरणधीनस्वाद वृत्रं मे वृत्त मन्त्रारम् अस्य मरम्। विधिसम्ही वाप बुद्धरेश विविधं द्विशः झाडाः भूविष्याः अपप्रवेश । अनुरस्येव रखानৈ ॥ ‘शाता था बाबा (1)ी। परययेन सम्पः समिि गया वृत्रगमप - मास्ति साम्. दिमाता राज्य. ६....…... बस मे उदभूमी पो २-२. महायुभेन दि प

  • या