पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमं मण्डलम् २०१ सू. ३०, मे १७ ] वेङ्कट० इन्द्रेण दक्षं हिरण्यरथं प्रतिगृह्णन् तं सौति- भोष्न्यापारं कुर्वद्भिः अत्यन्तं हे अत्यन्तं श्वसद्भिः एतैः अवैः' इन्द्रः शश्वद जिगाम शत्रुधनानि । सः अस्मभ्यं कर्मवान् ददातु हिरण्यरथम् । सः हि अस्माकं घनल दाता | सः एवं नः ददात्विति ॥ १६ ॥ । मुगल सुटेनेन्द्रेण द हिरण्यरथम् अनया मावेजमाद | इन्द्रः शश्वत् सर्वदा धनानि वैरिसम्य- न्धीनि जिगाय जितवान् अश्वैरिति शेषः । कीदशैः पोथ: घासमक्षणानन्तरभाविनम् भोष्ठशदं कुर्वद्भिः नासदद्भिः नावमास्यगतं हेपाई कुर्वद्भिः शाश्वसद्भिः पुनपुनः वसद्भिः | दंसनावान् कर्मवान् सनिता दाता सः इन्द्रः नः अस्माकम् सनये सम्भजनार्थम् हिरण्यरथम् सुवर्णन निर्मितं रथम् अदात दत्तवान्। 'सनः समः' इति आदरार्थः ॥ १६ ॥ आश्वे॑ना॒वश्वा॑वत्ये॒षा या॑तं॒ शमी॑रया | गोम॑स्रा हिर॑ण्यवत् ॥ १७ ॥ आ। अ॒श्च॒नो॑ौ । अव॑ऽव॒त्या | इ॒षा | गृ॒तम् । शवो॑रया | गोऽम॑त् । द॒स्रा | हिर॑ण्यऽचत् ॥ १७॥ स्कन्द० "तमिन्द्र उपाचाश्विनौनु स्तुहि अश लोयाम इति । सोऽपिनौतुष्टावात उत्तरेण तूचेन' (एमा ७, १६ ) | था इत्युपसर्गो यातम् इत्याख्यातेन सम्बन्धयितम्यः । हे अश्विनौ । अस्वत्या इपा इत्यम्भूतदक्षणे (पा २,३,११ ) इत्येवमेदा तृतीया । अवयवान सम्बदौ । आ यातम् भागच्छतम् । यदस्मभ्यमाश्वम्] श्रद्धं च दातव्यं तद् गृहीत्वाऽऽगच्छतम् इत्यर्थः । शवीरया तृतीयान्तमेतद, माश्विनोः सम्बोधनम्, अनुदात्तरवाप्रसङ्गाय 'शु' ( निघ २,१५ ) इति शिप्र नाम | ईर गवौ | क्षिप्रगतिः शवीरा | शबेर्गतिकर्मणो वाई एतत् । शबिर्वैगः तद्वती बाई शवीस | वया । घेगवस्वा गायेत्यर्थः । कथं च पुनरायातम् । गोमत गोसंयुतम् । गा अपि गृहीत्वेत्यर्थः । हे वस्सा! शत्रुपक्षक्षयकरो! दूसनामानौ ! यद्यपि चाश्विनोरेको दुस्रनामा, तथापि साहचर्या- द्रुभयोर्यपदेशः । हिरण्यवत् हिरण्यसंयुक्तं च हिरण्यं च गृहीत्वेत्यर्थः ॥ १७ ॥ वेङ्कट० मा यातम् अश्विनौ। अश्वयुक्तेन भन्ने क्षिप्रेरणेन गोयुक्तम् दर्शनीयौ ! हिरण्ययुक्तं च ॥ १७ ॥ मुद्गल० इन्द्रेण मेरिवः शुनःशेषः अश्विनी तुष्टाव हे अश्विनौ अश्वावत्या बहुभिरश्वैर्युक्तपा शवीरया मेर्यमाणया इषा अन्नेन सह था यातम् असिन् कर्मणि थागच्छतम् । हे दला! अश्विनौ! युवयोः प्रसादाद् गोमत् बहुभिर्गोभिर्युक्तम् हिरण्यवत् बहुना हिरण्येन युक्तमस्मदीयं गृहमस्त्यिति शेषः ॥ १७ ॥ १-१. नास्ति ; ते असद्भिः साम्ब ला २. हेद्भिः साल. ३. नास्ति कु. ४. नास्ति भूकरे. ५-५. 'वमिन्द्र उवाच -- अचिनी नु xxx इति सोऽभिनो तुवात आरेण सून' हे अश्विनी अश्ववता- इन्तेन था यातम् । इस्थंभूतलक्षणाला तो 'मतो दोन जीनाम् (६,३,११९), 'शरादीना च' ( पा ६, ३,१२० ) पति पूर्वस्य दीर्घः यदस्मभ्यमाधमन्न च दातव्यं तब् गृहीत्वा शागतम् । शु क्षिप्रे | र गो। निगामातच (मेमारथान्यासिरनिरची पावा ५,२,१०९Jहवाच इनिरच् ।' भगवत्या या गोश | कियाविशेषणम् गा दिरण्यं च गृहीला आगच्छतम् । 'शत्रुनाशकरौ दनौ'। एकस्य नाम्ना उमयोर्न्यपदेशो वा विकाकु. ↑ भवन् भूको. † नारित मूको ६ पितः मै..