पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०० ऋग्वेदे सभाप्ये [ अ १, अ २, व १० येङ्कट स्तोतॄणा परिचरण शतकर्मन् । वामम् च अक्षम् हुन चक्रमोद व प्रज्ञाभि माक्षिपस्ता स्वयमेवागच्छसीति ॥ १५ ॥ मुद्गल० है शतक्तो | हुन्छ | यत् दुद धन कामितार्थरूपम् आ स्तोतृभिराप्तव्यमन्तितकामम् नारतॄणाम् स्तोतॄणामनुग्रहाय आ ऋणो थानीय प्रक्षिपलि । दृष्टान्त - शचीभि कर्मभि सकटोचितम्यापार विशेपै. अक्षं न यथा अक्ष प्रक्षिपन्ति तत् ॥ १५ ॥ इति मथमाष्टके द्वितीयाध्याये निशो वर्ग ॥ शश्व॒दिन्द॒ः पोष॑थनि॒िजंगाय॒ नाम॑द्भिः शाश्व॑सद्भिर्घना॑नि । स नो॑ हिरण्यर॒धं द॒सना॑वा॒ान्त्स नः॑ सवि॒ता स॒नये॒ स नो॑ऽदात् ॥ १६ ॥ शश्व॑त् । इन्द्र॑ । पोशु॑य॒ऽभि । चि॒िगाय॒ नाम॑दत्ऽभि । शार्श्वसऽभि । धना॑नि । स ।नु । चि॒र॒ण्य॒ऽर॒घम् । द॒सना॑ऽयान् । स । न । सनि॒ता । स॒नये॑ । स ।न । अद्वात् ॥ १६ ॥ स्कन्द० 'तरमा इद स्तूयमान प्रोतो मनसा हिरण्यरथ दद्दौ । तमेतथा प्रतीयाय शश्वविद्र इति' (ऐवा ७, १६)। 'स मो हिरण्यरथमिति तच्छन्दात् यच्छन्दोऽध्दाहायै । शत् शब्दच नित्यपर्याय । यो नित्यम् इद पोशुधाङ्ग प्रोध पर्याप्तावित्मस्यैवद्रूपन् । सानासुप हस्वस्वम् । पर्याप्तिश्च समयभाव उच्यते । अत्यर्थ समभैरथे जिगाय जयति । नव कल पोनुथद्भि । किं सर्दि। [निनदद्धि अर्थ | पुन पुनर्जी पहिरियर्थ । शाश्वसद्धि च शीघ्र रात्विात्‡अत्यर्थं पुन पुनर्चा श्वास काय । उच्चते – धनानि असुराणों स्वभूतादि] 1 सन सम्प्रदान एषा चतुर्थी महादित्येतेन व्यवहितेनायान सम्बन्धमितव्य | स अस्मभ्यम्, अदात् । किम् । हिरण्यरथम् हिरण्मय स्थम् । कोहदा 1 दसनागान् दि दर्शनदशनयो । दुर्योमीयत्वाद् दसना वाग् रूप था । अथवा दस Sइति कर्मनामसु$ ( सुनिघ २,१ ) दर्शनात् तदेकदेशदसनुगतो दसनारदोऽपि कर्मनामैव । घाग्मी रूपवान् कर्मवान् चेत्यर्थं । किस सन सनिता स प्रवासाक सर्वविधुरेषु सम्मत्ता | सन्ये सन सनिरंभ | जीवितस्य भाय स एवास्माकम् 1 जीवितमपि स ध्रुव दाखतोत्पर्ध ॥ १६ ॥ २च्छमि १ फर्म साम्य कुरिअ' एप सोऽभ्यं हिरण्यरथमदात् ॥ चौपुषद्भिः ॥ यूपत। ता वा ज्य। ” (पा ६१.१० ) इति द्वि । रा ३३द एवंभूतैरो मसुरधनानिजिराय ह्ये॑ष ’ ( पा ७,४,६० }। (णौ व७ि,४४१ नपा ७४२] भाजभाभाजीची डानम्यगरस्याम’ | पा ७,४,३ J इत्यादिषु ण्यादीना वा’ | पावा ७,४,३ । इति उपभाडख) १ । पम । भावयं समर्थे । नानदाने भस्पर्धे पुनपुन उभयत्रते। वीर्योऽवत’ (पा ७,४,दार्थोऽभ्यामस्य' (पा ६,१०) सित्यविशेष बा दीप ॥ ' मंगतिस्थापयर्थं पुः । दमिदंसदर्शनयो । 'सना सुपित वट' इति मदिना मागू हर्ष वा मर्मवान् वा शनी या वासवान न समध्ये सारिपुरेषु सैमष्ठ 1 स प्रवाम्म'कं दम +f** 4-4 माहित (६ Ss सपनि गर्भ मूहो