पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू २४, मं ३ ] प्रथमं मण्डलम् १४५ स्कन्द्र० 'तँ प्रजापतिरुवाच अभिने 'देवानां नेदिष्टरतमेवोपधावेति । सोऽमिमुपसतार अमेर्वयं प्रथमस्या- मृतानमित्येतर्चा' (ऐसा ७, १६ ) 'क्' (तु. वयम् प्रथमस्य उत्कृष्टस्य अमृतानाम् मध्ये | मनामहे पुनरध्ययने पदकाराभिप्रायः पर्येयः ॥ २ ॥ ३,९८ ) | अग्निदेवयमृक् । आः इत्याहुकम् । अत्र च तुल्यार्थत्वात् वेङ्कट० ( १,१४,१ व्याख्या इ. ) मुद्गल० इत्थं प्रथमच विचिकित्साद्वारा प्रजापति स्तुत्वा प्रजापतेः सकाशात् तं देवसर्शि निश्चिय अनया तुष्टाव | पूर्व योजना | दात् ददातु, हरीयम् पश्यानि इत्येवमाशीः परत्वेन पदद्वयं योज्यम् ॥ २ ॥ अ॒भि त्वा॑ देव सवित॒रीशा॑नं॒ वार्या॑णाम् । सदा॑वन् भागमीमहे ॥ ३ ॥ अ॒भि । त्वा॒ । दे॒यः॒ । स॒वि॒तः । ईशा॑नम् । वार्या॑णाम् । सदा॑ अ॒च॒न् । भा॒गम् | ई॑महे ॥ ३ ॥ स्कन्द० 'तममिवाच सविता वै असवानामीशे । तमेवोपधावेति । स सबितारमुपससार अभिला देव सवितः इति सृचेन' ( ऐब्रा ७, १६ ) । 'सवितुस्लृच.' ( नुदे ३,९८ ) | सावित्रोऽयं सूचः । अभि इत्युपसर्गोऽन्त्येन ईमहे इत्याख्यातेन सम्बन्धयितव्यः । त्वा त्वां हे देव ! सवितः ! ईशानम ईश्वरम् चार्याणाम् वरणीयानाम् । हे सदावन ! मरणादिभ्यः प्राणिनां सर्वदा रक्षितः ! भागम् अंशम् ईमहे अभियाचामहे । कस्य भागम् | सामर्थ्यादायुषः । आयुर्वेचन एवचा भागशब्दः । तद्वि सर्वप्राणिनो भजन्ते ॥ ३ ॥ वेङ्कट अभिं याचामहे देव ! रावितः ! त्वां धनानाम् ईश्वरं नरपशोरात्मीयम् भागम् रादा शक्षिकः ! ॥ ३ ॥ मुगल० भय भग्निमा प्रेरितः सन् सवितारम् 'अभिवा इति मृचेन प्रार्थयते । हे सदावन ! सर्वदा रक्षक ! हे सवितः देव ! बार्याणाम् वरणीयानां धनानाम् ईशानम् स्वामिनम् त्वा स्वां प्रति भागम् भजनीयं धनम् अभि सर्वतः ईमहे याचामहे ॥ ३ ॥ यश्च॒द्धि ते॑ ह॒त्था भग॑ः शशमा॒ानः पुरा नि॒दः । अद्वेपो हस्त॑योद॒धे ।। ४ ।। यः । चित् । हि । ते॒ । ह॒त्था | भग॑ः | शशमानः | पुरा | नि॒दः | अद्वेषः | हस्त॑यः । द॒धे ॥४॥ 1-9. इति वाक्येनोक्तः सोऽपिसार अमेयमिति । प्रथमरोष्टरयामृतानाम् नि म कु. २. प्रथमचौ दि. ३.३. इति वायनस सविनानुसार अभि इति तुचेन अभि क्या सवितुः तुषः । द्दे देव सविः ला रणनीश्वरम् आयुरादीनां दे सदावन मरणादिभ्यः सर्वदा प्राणिना रक्षितः अंशमभिवाचामदे । आयुषो आगम् । तद्धि सवैमाणिनो भजन्त इति । अयुव तरी या ईमदेवि भकु. ५. पोस्वामी साम्य