पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दे [ ५ १, अ २, ग १६ ध्यान्यायमंसु पठित, शयारीद भाजाया असम्भवान्मन्यरूपम् मन्यामहे अनुमः | नाथ सोभनम् देवग्य नाग तुझ्या पात्र नामयय पुत्र तुतिक्ष्यते येशुग हरयर्थ | रान यःमः अस्मभ्यम् सझा अदितये अहितिवादोऽदोनाचनः। मदन पुन दाद ददातु | दिए । सामर्थ्यदायुः। शपया अति इति द्वितीया | मदददीन पुनर्वदायेन मीतोऽवर्तित व्यायर्तये पुनरवीनं मो फरोरिथस्यर्थ । अथवा 'अदिति' ( निप १,११ ) इति पानाम | महूर्ती याचं पुनातु येनात्या अभ्या अपिता तुम इयर्थः । किम प्रजापतेरेप मगादास पितरम् च हशेयम् मातरम् च । जीवितमगेनाशास्यरो | जीवन मातापिरीमति प्रदुम् ॥ १ ॥ १४४ शीशेपम्प शोभनम् नधा वयगुचारयाम मम हृषि प्रजापति | इदानी देवान मध्ये यग्य समजापति मुमूर्यूगस्मान् पुनरपि महस्ये पृथिध्ये ददातु। तोड" गायापितरौ पश्येयम् || अनया गतोत्तरेति ॥ १ ॥ मुल० पटेअनुयाके सह सुमानि | 'पस्य ननम्' इति पदमथर्म' सुरुम् । 'अजोगपुनस्थ घनशोषण आप नैन्दुभम्। 'अभि स्पा "देव' इति तृपो गायत्रः | भाया प्रजापतिदेव || 'अयम्' इत्यस्य । 'भि या देव' इत्यस्य चस्य सविता 'भगभवस्य इश्येपा भगदपाः पादयः । अनछन दोपो यूपयवः देवम् उपधायानीति विधिविरसति । गर्य तः असानाम् देवानां मध्ये मतमध्य विजातीय पम्य देवाय चाय शोभनम् नाम नूनम् मनामदे उच्चारयामः । देष प्रजापतिः मां गुण पुनः अपि सी मदरये अति पृथिव्यैदानदयात् | रोग दानेन मत राम पितरम् च मातरम् च दृशेषम् पश्येयम् ॥ १ ॥ अ॒ग्ने॑मं प्र॑थ॒मस्या॒मृत॑नां॒ मन॑महे॒ चारु॑ दे॒वस्य॒ नाम॑ । मनो॑ म॒ह्या अदि॑तये॒ पुन॑त् पि॒तरं च इ॒शेये॑ मा॒तरं॑ च ॥ २ ॥ अ॒ग्ने । ए॒यम् ] प्र॒यूगरप॑ 1 अ॒गवा॑नाम् | गढै | चारु॑ दे॒वस्य॑ । नाम॑ । । । 1 ग । जु । पूरं । अदि॑ितये 1 पुन॑ | न् । पि॒तर॑म् अ॒ | द॒शेय॑म् | गा॒तर॑म् | च॒ ॥ २ ॥ 1 1-1, मन दानागाम् इनइत्यस्य नागदा शोभनम् । सस्य ग्राम | मायदन प्रतिबदस अश्मदपुरा ॥ महदर्शन नम् इर्शन ॥ अगि या `दे | मेन भहरोषसम्मदिनामीतिया। अदितियक या गडनी पाने गुमशगमाता अनि पिन यस्य प्रसादादैव ई पिराई भाग पश्यनम् । शीतम् व्यानेग होतो. गारित समय कु ८.९९० शहित विपर ५ इ.पं.पं.