पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

से २२ मे १९ ] प्रथमं मण्डलम् १३ स्कन्द० अपः देवीः अहम् उप हुये । यन्त्र द्वितीयायें सप्तयेपा । याः गावः पिबन्ति नः | किं कारणम् | यस्मात् सिन्धुभ्यः सद् प्रसवणे इत्यस्यैतद्रूपम् | तादृयै चतुर्थी | सन्दित्री- णामपामर्थाप । कम् कृत्यायेंऽयं त्यप्रत्ययः । सर्वेण कर्तव्यम् हविः । अथवा सिन्धुभ्य इति पञ्चमी । तच्छुवेश्चादायति धास्यशेषः । यस्मात् स्वन्दित्रीभ्यः धसतीवयँकधनालक्षणम् एकदेशमादाय कर्तव्यं सोमलक्षण हविः ॥ १८ ॥ बैङ्कट० अपः देवीः उप हृये । यासु गावः पिवन्ति अस्माकम् । ताभ्यो दि कर्तव्यमस्माभिः इतिः ॥ १८ ॥ मुद्गल० नः अस्मदीयाः गावः मन यासु अप्सु निर्वान्ति पानं कुर्वन्ति ताः अपः देवीः उप ह्वये साह्नवामि । सिन्धुभ्यः स्यन्दनशीलाभ्यः अद्भः देवताभ्यः हविः कर्वम् अस्माभिः कर्तव्यम् ॥१८॥ अ॒प्स्वन्तर॒मृत॑म॒प्सु मे॑प॒जम॒पामु॒त अन॑स्तये | देवा॒ भव॑त वा॒जिन॑ः ॥ १९ ॥ अ॒प्ऽश्च॒ । अ॒न्तः । अ॒मृत॑म् । अ॒प्ऽश्च । भेष॒जम् अ॒पाम् उ॒त | प्रशैस्तये ॥ देवा॑ः । भव॑त । वाजिनः॑ः १९॥ स्कन्द अपुरी अप मध्ये अमृतम् अप्सु एव भेषजम् "भेषजम् (निष ३६) इति सुखनाम | त्यापनोदकं भेषज्ञमुच्यते । एतज्ज्ञात्वा अपाम् उत प्रशस्तये उतशब्दः पदपूरणः एवायें या अपामेच प्रशंसनाय स्तुतये । हे देवा ! हवियो दातार ऋत्विजः ! भवत यूयम् वाजिनः भवेन तवन्तः । अपः स्तोतुं हविरपकल्पयत्यर्थः ॥ १९ ॥ वेङ्कट० अपाम् अन्तः अमृतम् । 'अमृतं वा आपस्तस्माइद्भिरवत्तान्तमभिषिञ्चन्ति (तै ५,६,२,१-२) इति ब्राह्मणम् | अप्पु एव भवजम् विविधौषधिषु प्रादुर्भूतम् अपाम् स्तोत्राय इन्द्रियाणि ! ' बलयुक्तानि भवत ॥ १९ ॥ मुद्द्रल० असु जलेषु अन्तः मध्ये अमृतम् पोयूपं वर्तते । तस्य अव्दिकारत्वात् । तथैव अप्यु भेषजम् औषधं वर्तते । क्षुद्रोगनिवर्तस्य भन्नस्य मष्कार्यव्वात् । उत अपि च ठारशीनाम् अपाम् देवतानाम् प्रशस्तये प्रशंसा हे देवाः | कलिंगादयः ब्राह्मणाः ! वाजिनः वैयन्तः भवत । शीघ्रं स्तुतिं कुरतेत्यर्थः ॥ १९ ॥ अ॒प्सु मे॒ सोमो॑ अब्रवीद॒न्तर्वश्वा॑नि भेष॒जा । अ॒ग्ने॑ च॑ वि॒श्वश॑र्भुव॒माप॑श्च वि॒श्वभे॑षजीः ॥२०॥ अ॒प्ऽसु । मे॒ । सोम॑ः । अननी॑त् । अ॒न्तः । विश्वा॑नि । भेषजा अ॒ग्निम् । च॒। चि॒श्वऽशे॑भुवम् । आष॑ः । च॒ । वि॒श्वभे॑षजीः ॥ २० ॥ ११. या गावः पियन्ति नः । या धापः शति वृत् स्वदन्तीभ्यः अद्भ्यः कर्तव्य हविः | तासाम् अर्थाय 1 वृत्यार्थे । पञ्चमी म्यम् वा। सन्दन्तीन्यः दधनवकथनाभ्यः एकदेशमारा कर्तव्य सोगदाण हवि: विकृ. २. नास्ति साम्य ३३. व्याध्यपनयकं सुग्वम् । तद् ज्ञात्वा द्याझामपामेव अञ्चसनाय हे देवाः सूर्य दर्लिा तदनो भवत इत्यत्रम् | भेषवं व्याध्यपनोदकत्वात् सुलमपनिमापे भवतः वि रूपं. । अपः वोढुं इविरपफपयन 'वाजो पर्चा काडारम्' ४. पषु वि शास्त्र कृ. ५. भवन्ति ल