पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३८ नम्वेदे सभाष्ये [अ १, अ २, व ११ स्कन्द्र० 'अवष्टमा अपा ज्ञेथा ( दे ३,९७ ) | अर्धामा ऋच सादेवस्या ज्ञेया । भन्दि पर्याय अम्बा मातृभूता भाप यन्ति यज्ञ प्रति गच्छन्ति नियतै अव्वभिमार्गे । जामय भगिनीरवानी यादच अध्वरीयताम् यज्ञकामानाम् पृञ्चती सम्पर्धयन्त्य स्वायवभूतेन मधुता 'गबु (निप १, १२) इत्युवकनाम | वसतीयर्ये कधनाख्येनोदकेन पय सोमरुदणमुदकम् ॥ १६ ॥ | तस्यैप श्लोक न वा अन्य प्रतरति नैना' विष्णातुमर्हति बहून्त्यस्मै सर्वतस्ता मधु क्षीर मृत दधि ॥ 'घटसहसाण्यम्वय इति । "इसा ह वैता अभ्यो नमित्यादि' ( इ हुशा ९८२) । ४ ता अम्बय मार्ग गच्छन्ति यशमिच्छवा जामिस्थानीया सम्पृचय ॥ १६ ॥ - मुहल० अध्वरीयताम् अध्वरम् आत्मन इच्छतामस्माकम् अभ्यय अध्यमि देवयननमार्गे यन्ति गच्छन्ति । कीदृदय आप मधुरेण रसेन प्रत्यक्षमुदक 1 मातृस्थानीया भाप दियकारिण्य बन्धन जागय तथा मथुना माधुर्यरसेन युतम् पय ती गादिषु योजयन्म ॥ १६ ॥ अ॒मूर्या उप॒ सूर्ये याने॑व॒ सूर्य॑ः स॒ह । वा नो॑ हिन्दन्त्व॒रम् ॥ १७ ॥ अ॒मू । या । उप॑ । सूर्य॑ । यानि॑ । वा । सूर्य॑ | सह | ता । न । हन्यन्तु | अध्व॒रम् ॥ १७ ॥ स्कन्द० अम् इमा स आप उप सूर्ये सूर्यसमीपे । यामि चा वाशब्द समुचमे । याभिश्च सूर्य सह यादच सूर्येणेकस्थाना | आदित्यमण्ठस्था इत्यर्थ । ता हिवत हि गती वृद्धौ च । गच्छन्तु वर्धयन्तु वा अध्वरम् ॥ १७ ॥ वेङ्कट० अमू या 'उप अनन्ति सूर्य | आभि या सूर्य सद्द भवति । ता अस्माक यज्ञ गच्छन्तु ॥ १७ ॥ मुद्द्र अमृता सूय उप समीपै या अवस्थिता आप वा अथवा सूर्य यामि आदि स चत पूर्वग्रपा प्राधान्यन् उत्तरव सूर्यस्येति विशेष ता तादृश्य आप न अमरीयम् अध्वरम् यागम् दिन्वतु मीणयन्तु ॥ १७ ॥ ८८. अ॒पो दे॒रीरुप॑ ह्वये॒ यत्र॒ गाउ॒ः पिन॑न्ति नः । सिन्यु॑भ्यः॒ कर्म॑ ह॒रिः ॥ १८ ॥ अ॒पः॑ । दे॒ी । उप॑ ॥ इ॒ये॒ । यत्र॑ । म । पि॒न॒न्ति॒ नु । सिन्यु॑ऽम्य | वने॑म् | ह॒मि ॥१८॥ 1 १-१ अम्बिरमा मातृभूतां आप प्रतिको नियनेमार्ग अवरीयता आगय यज्ञमाना भगिनीं स्थायी समुद्रम् त्रियु ३ सय ४शमाह वेता अग्यामित्यादिपा साम्य 'नामेत्यादिना साम्यव २ नैना नैर्न साद ५ग राम्य ६ भातसाभार मे यमददैज्ञान्विन्तु वा दिगो किकु ७७ अन् न अध्वरं दिया हमारे पाभित्र श्र ९ माहित एवं