पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११२ ऋग्वेदे सभाप्ये [ अ १, अ २, व ८. एफ० तेन उद्केन यज्ञेन या यो ऋताधी यशस्वोदकस्य वा वर्धपिठारी ऋषम्य यस्योदकस्य वा ज्योतिषः पती अथवा ऋतस्य ज्योतिष इति समानाधिकरण । ऋगयो । सर्वत्र गतस्य रहन्याख्यस्य ज्योतिष पती सौ मिनावणी हुने ॥ ५ ॥ बेट० सत्येन यो सत्यस्य वर्धयितारी सत्यस्य ज्योतिषः पती की मिजागी हुने ॥ ५ ॥ मुल० यौ मिनावर अनेन सत्यवचमेन यजमानानुमहकारिणा ऋतावृधौ ऋठमवश्यमा विद्यया सत्यं कर्मपलं तस्य दर्षको । ऋतस्य सत्यस्य Patar ज्योतिष प्रकाशस्य पती पालको तामिनावणा तथाविधौ हुये आयानि ॥ ५ ॥ इति प्रथमाष्टके द्वितीयाध्याय भयो बर्ग ॥ चूरु॑णः श्रावि॒ता सु॑वन्मि॒त्रो विश्वा॑मिर॒तिभि॑ः | करैतां नः सुराध॑सः ॥ ६ ॥ वरु॑णः । प्र॒ऽअ॒वि॒ता । भू॒त्रत् । मि॒नः । विश्वा॑भिः । ऋ॒तिभिः॑ | करैताम् | नः | सुराध॑स. ॥ ६ ॥ स्कन्द० चहण. प्राविता प्रकर्येण रक्षिवाऽस्माकम् भुवद् भवतु | निनः व विश्वाभि अतिभि, सबै पकताम् कुस् च न अस्मान, सुराधसः सुधनान् ॥ ६ ॥ घेछूट० वरण कर्येण रक्षक भवतु मित्र च विश्वैः पाल्ने । धौ अस्मान कुरुर्ता च स्वन्नान् ॥ ६ ॥ मुल० अयम् वयाः अस्माकम् शाविता भुषत् प्रकर्येण रक्षको भवतु | मित्र च विश्वामि कतिमि सत्रभि, रक्षाभि प्राविता भुवत् | तावुमावपिन अस्मान् गुराधना करताम् कृष्णाम् ॥ ६ ॥ म॒रुत्य॑न्तं॒ हवामह॒ इन्द्र॒मा सोम॑पीतये 1 स॒जूर्गुणेन॑ तुम्पतु ॥ ७ ॥ म॒र्य॑न्तम् । इ॒नामटे । इन्द्र॑म् । आ । सोम॑ऽप॑तये॑ स॒ऽन् । ग॒णेन॑ । तृ॒म्प॒तु ॥ ७ ॥ स्वन्द० 'तयेन्द्राय मध्यते ( वृहे ३,९४)। यथैव मित्रावरणाम्यां च तथैवेन्द्रापाशी सम्वतेतृच पुत्र | मनवन्तम् महद्भिः सहितम् हवामहे इन्दम् । आकारस्तु पदपूरणा हवामहे इत्यापान मा सम्बन्धयितव्यः सर्वाचि या अग् इति । किमर्थम् | सोमर्गतये । मजूरी प्रतिसेवनयोः । सम्प्रीयमाण गयेन मरहणेन सह नृतु तृप्यतु ॥ ७ ॥ 3-3. वस्य यग्य या वर्षदिन सवेश्च ते पती वि. कि मे.. २-२. नारित साम मित्र प्रकरक्षिा भानु सबै पाने स्वाम १५ पाने दि ६. सोए दिए दिनविद्रावानरे । काया मजुत्री श्री - 67 ३ ह