पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू २३, मं १ j प्रथमं मण्डल्लं वेङ्कट उभी देवी स्थानी। इमी हवामहे सोमपानायेति ॥ २ ॥ • मुद्गल० दिवेस्टसा युलोकवर्तिनी उमा देवा हो देवो इन्द्रवायू हवामहे आायामः । किमर्थम् । अस्य सोमस्य पीतये ॥ २ ॥ इ॒न्वा॒ाथू म॑नी॒ोजुत्र॒ा चिप्रा॑ ह॒वन्त उ॒तये॑ । स॒वा॒क्षा पि॒यस्प ॥ ३ ॥ इ॒न्द्र॒वा॒ायू इति॑ । म॒न॒ऽजुवो॑ । नः | ह॒व॒न्ते॒ । ऊ॒तये॑ । स॒व॒स्र॑ऽअ॒क्षा | धि॒यः | पती॒ इति॑ ॥ ३ ॥ स्कन्द० इन्द्रवायू मनोजुवा जुवतिर्गतिकर्मा | मनोदच्छीघ्रगामिनी । विप्राः सेधात्रिनो महार स्तोतारश्च हवन्ते रुतये सोमेन तर्पणाय पाहनाय वा सहस्राक्षा सहसमक्षणां ययोस्ती "साकेवा चेन्द्रस्य सहस्रादत्वे साहवर्मायोरिन्द्रवाथ्योः सहलावस्यन्यपदेशः ॥ धियः पती कर्मणः प्राया या पालयितारी स्वामिनो वा ॥ ३ ॥ बेङ्कट इन्द्रवायूमनोगो मेधावित. हवन्ते रक्षणाय अनेकदर्शनौ कर्मपती ॥ ३ ॥ मुगल० विप्रा. भाविनः ऋत्विायजमानाः ऊतये रहणार्धम् इन्द्रवायू हवन्ते आह्वयन्ति । कीरतो | मनोजुया मन हद वेगयुक्त सहस्राक्षा सहायनयुको । यद्यपि इन्द्र एव सहस्राक्षः तथापि छात्रैन्यायेन वायुरपि तथोच्यते । धियः पती कर्मणः पालकौ ॥ ३ ॥ मि॒त्रं व॒यं ह॑वामहे॒ बरु॑ण॒ सोम॑पीतये | जुज्ञाना पूतद॑क्षसा ॥ ४ ॥ । मि॒त्रम् । व॒यम् । ह॒वा॒ाे । यरु॑णम् । सोर्गेऽपीतये | जाना | पुतऽद॑क्षस ॥ ४ ॥ - स्कन्द्र० 'तृवो मित्रावरुणाभ्याम्' ( इ. बृदे ३,९४) । तृचोऽयं मित्रावरुणदेवतः । मिनम् वयम् हवामदै वरुणम् च । किमर्थम् । सोमपीतये । कीदृशौं । अज्ञाना जायमानाबेय पूतदक्षता शुद्धबलों ॥ ४ ॥ ० बरिणी माज्ञी शुद्धवटी सोमणानाय हवामद्दे इति ॥ ४ ॥ मुद्रल० वयम् अनुष्ठावारः सोमपीतये सोमपानार्थम् मित्रम् वहणम् चोभौ हवामहे सहयामः । कोदशी दी। जज्ञान। कसंदेश प्रादुर्भवन्तौ पूतदक्षसा शुद्धबली ॥ ४ ॥ ऋ॒तेन॒ यावृ॑ता॒वृधा॑नृ॒तस्य॒ ज्योति॑प॒स्प | ता मि॒त्रावरु॑णा हुवे ॥ ५ ॥ ऋ॒तेन॑ । यौ । ऋ॒त॒ऽवृधो॑ 1 ऋ॒तस्य॑ | ज्योति॑षः । पती॒ इति॑ । ता । मि॒त्रावरु॑णा 1 ह॒वे ॥ ५ ॥ १-१. नास्ति वि लपं. ↑पुस्मौवि साद'. २-२. तो मनोबद शीघ्रगामिनो मेधाविनो यथः स्वीनारथ न् । सैनेन सर्पगाय पाल्नाय वा इन्द्र पदसाक्षः नामत्वःसावित साहचर्याल तो ससाक्षी मित्रच वयं हवानडे सीमरानाय ↑ नारित साम्य दु. ४-४ विभू बु. २. नास्ति साम्य, जायमानाचेन शुद्धनौ विश कु. २०१७