पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७२६ म्वदेसमाप्ये [ अ १ अ २, ८० स्कन्द्र० १९९मानादिस्य पाथिवा (तु दे ३,९३) । स्योना आदिसंस्था साधकू पाथिवी पृथिवी दुचता । 'रयोनम्' (निघ ३,६) इति सुसनाम । सुखा हे पृथिवि ! भव अनुश्परा अक्षर कण्टक तद्वपिता 1 निवेशना सनेशनयोग्या यच्छ देद्दि च न शर्म गृह सुख वा सपथ सव पृथु' ॥१५॥ वेट० मुग पृशिव भर कण्टकजता निनेशनो। अभर बक ऋच्छते' ( या ९,३१) । यच्छ अस्मस्य सर्वत पृथु गृहम् ॥ १५ ॥ मुहल० है पृथिर स्याना सोनत्वादिगुणयुक्ता भव । स्पोनशब्दोलणाची अनृक्षरा कष्टकरहिता निदशना निवेशस्थानभूता | सप्रथ विस्तारयुक्तम् शर्म शरणम् न असभ्यम्स हे पृथिवि देहि ॥ १५ ॥ इति प्रथमाइके द्वितीयाध्याये पडो वर्ग ॥ अतो॑ दे॒ना अ॑जन्तु नो॑नो॒ यतॊ निष्णु॑चक॒मे । पृथि॒व्याः स॒प्त धाम॑भिः ॥ १६ ॥ अन । दे॒ना । अ॒यन्तु॒ । न॒ । यति॑ । विष्णु वि॒श्चमे पृथि॒व्या | स॒प्त | धाम॑ऽभि ॥१६॥ स्पन्द्र० 'अला देवा इ'त देवा' ( तु वृदे ३९३ )। तो दवा इवी देवदेवरया । अत दुरा थातु न यत विष्णु विचक्रम विवान्तवान् कुत । पृथिव्या अवयवभूतेभ्य सत धामाभ पदम्य ते प्रथमातृतीय | ससभ्य स्थानभ्यो द्वीपाख्येभ्य । सर्वत उपाय मानामापदमसारुम् अपनयन्त्यि चितुषिया इति पञ्चमी ध्याचक्षत सप्तेति च तृतीयार्थे प्रथमा। यव पृथित्रीतो विचनम सप्तभि धामभि छन्दोभिर्वायुस्क धैर्वा, भत धारन्तु ॥ १६ ॥ वेङ्कट० अस्मान् स्थानात् असान् देवा रक्षन्तु | तो योऽयं उत्पद्यते तस्माद्रवनम् । शत विष्णु चिचश्म पत्र विक्रमम् कृत' पृथिव्या सतभि छन्द्रोभि | पृथिनी मुकम्प प्रोन् लोकान्, रिमविभ्योऽपि होकेभ्यो नाम्मान् भयमुपगच्छनिति ॥ १६ ॥ मुहल० निश्णु परमेश्वर सप्त धामाभ गायत्यादिभि इन्द्रोमि साधनभूचे यत पृथिव्या यस्मात् भूप्रदेशान् विचळले विशेषेण प्रम वृतवान् । अतः पृथिव्या साक्षात् देवा द्योतनशीदा न अस्मान् र रक्षतु ।। १६ ।। 1 1 “रुवेव पार्थिवा ॥ सार्न शनरम (स्वादु स्थानमनरं विस) इति । पृथिवि सुरग्र भत्र 1 निवेशनपाग्या देहम् बि' का कु २ सोमन भ्याम्प एम्पा जानिमी घाम स्थानम व उपायमाना अदद अपनदतियथ । केविल ४४ मतो देवा समानान्तु यतो विष्णुर्विवान् गूग्या अवयवभूम्य रामभ्य हतिया। मिमि जम नि छ । दम्या पृथिम्यासिभ होममायुश्क वा ३ नारित्र मे सामरिका कु दिवस बुरा साथ मनोनय ड्रि रूप ६वस्थापन fa मानु । परम्यदिन वित्र