पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२५ प्रथमं मण्डलम् सु २२; १४] चेङ्कट० महत्व द्यायाधियो अस्माकम् इमम् यज्ञम् आगच्छताम्' । पालये अस्मान् भरणैः ॥ १३ ॥ मुद्गल० मही महती यौः सुलोकदेवता 'पृथियो भूमिदेवताय नः अम्मदीयन् इसम् यज्ञम् मिमिक्षताम् स्वकीयसारभूतेन रसेन मिमिक्षताम् सेतुमिच्छताम्वथा भरोमभिः भरणैः पोषणैः नः अस्मान्ताम् उभेदेन्यौपूरयताम् ॥ १३ ॥ तयो॒ोरिद् घृ॒तव॒त् पयो॒ विप्रा॑ रिहन्ति धी॒तिभि॑ः । ग॒न्ध॒र्वस्य॑ ध्रु॒वे प॒दे ॥ १४ ॥ तयो॑ः ॥ इत् । घृ॒तऽव॑त् । पर्य॑ः । त्रिप्रा॑ः । रि॒िन्ति॒ । घृ॒ीतिऽभिः॑ः । ग॒न्ध॒र्ध्वस्य॑ ए॒त्रै | प॒दे ॥१४॥ स्कन्द० तयोः द्यावापृथिव्योः स्वभूर्त घृतवत् घृ चरणदीप्योः । क्षरणं घृतं तद्वत् । पयः उदकं विभाः सर्वत्र विविधं प्राप्ताः मेधारिनो वा मादित्यमयः रिहन्ति आस्वादयन्ति धीतिभिः कर्मभिगमनाख्यैः । गश्वेत्यर्थः छगन्धर्वस्त्र ध्रुवे परे सुयुम्ना नाम सूर्यरश्मिः सात्र गोः उच्यते, तां धारयतीति गन्धर्वेश्चन्द्रमाः | वक्ष्यसि 'अनाह गोरमन्वत ( ऋ९,८४, १५ ) इति । तस्य गन्धर्वस्य भुवे पदे स्थाने चन्द्र या होताः पूर्वप काट्या चान्द्रमस्य धागामिन्य आपो भवन्ति रश्मयता अपरपक्षे पिबन्ति । सोमोरपच्याम् प्रथमा पिते बाद इत्यायुतत्वात् । तदेतदेहोच्यते । अन्यथा या योजना 1 तयोरुपवरणाभि- धारणधृतेन तद्धविर्लक्षण पयः स एव मेधाविन कत्विजः स्तुवन्ति स्तुतिकर्मभिः | रिद्ध स्तुतौ' 'सप्तम्य या तृतीया | घीविषु यागकर्मसु । | गन्धर्वस्य ध्रुवे पदे । यज्ञो गन्धर्वः गोर्वाचो धारयितृत्वात् तस्य ध्रुदं पड़ बेशिस्त ॥ १४॥ चेङ्कट० तयोः एवं क्षरणवत् पयः सार्ट मेधाविनः लिन्ति कर्मभिः आदित्यस्य ध्रुवे स्थानेऽव- स्थितम् ॥ १४ ॥ मुझल० ध्रुवे पदे ध्रुवं पदम् अन्तरिक्षम् | तेनान्तरिक्षणोपलचित आकाशे वर्तमानयोः तयोः इन् द्यावापृथिव्योरेव सम्बन्धि पयः जलम् घृतवत् घृतसदृशम् विशाः मेधाविनः प्राणिनः धोतिमिः कर्मभिः रिहन्ति लिहन्ति " ॥ १४ ॥ स्यो॒ोना पृ॑थिवि भवान्स॒रा नि॒वेशनी | यच्छ ः शर्म॑ स॒प्रथ॑ः ॥ १५ ॥ स्यो॒ना । पृ॒थि॒त्रे॒ । भत्र । अ॒नु॒क्षरा । नि॒ऽवेश॑नी । यच्छ॑ । नः॒ः । शर्म॑ | स॒प्रच॑ः ॥ १५ ॥ १. आगच्छेनाम्ल साम्य. २. पायेा मूको. ३-३. नारित वि. ४-४. द्यावापृथिज्योः क्षरणवदक सन विविधता मैधाविनों वा आदित्यरदमयो वास्वादयन्ति कर्मभिगमनाख्यैः क्षरणदीप्त्योः । रिह आसादने । गया चन्द्रमसो नित्ये स्थाने गुपुग्ना सूर्यररिम | सान गौरं धारयतीति गन्धर्तव्धन्द्रमाः । 'अत्राह गोमवत' इति । चन्द्रमण्डलस्यै गया आस्वादयन्ति मि कु. ५.५ त्रुटितम् साम्य ६-६. सुपे वा भिम् । दागकर्मसु यज्ञस नेवाम् । यज्ञो गन्धर्वः । गौ तस्या भारताविक. ७. विदन्ति ल बहात साम्य छु अ. ८. नास्ति वि.