पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाप्ये [ १७ ] इन्द्रा॒ावरु॑णयो॑ह॒नं॑ स॒न्नाजो॑रव॒ आ वृ॑णे । ता नो॑ मृळात ईदृशे॑ ॥ १ ॥ इन्द्रा॒वरु॑णयोः । अ॒हम् । स॒न्ऽराजो॑ः । अय॑ः । आ । वृ॑णे॒ । ता । नः॒ः ॥ मृ॒तः । ई॒दृशे॑ ॥ १ ॥ * [ अ १, अर, व १२. स्कन्द० “ऐन्द्रावरुणमुत्तरम्' । उत्तरं सूक्तमैन्द्रावरणम् | इन्द्रावरुणयोः अहम् सम्राजोः सम्यग्दीतषः स्वभूतम् अवः पालनम् आवृणे प्रार्थये भृद्ध सुखने । लोडर्थे च पञ्चमो लकार वर्तमानानिति शेप. ॥ १ ॥ पुतज् शाश्या ता तो नः अस्मान् गृळातः । अवासंपाद्नेन सुखयतः प्रार्थनाविशेषे बेङ्कट० इन्द्रावरुणयो. अहम् सर्वेपामीश्वरयोः पालनम् आवृणे । तौ मृळवेताम् अस्मान् ईदृशे स्तोत्रे । या ईदृश्शेनायसेति ॥ १ ॥ मुल० 'इन्द्रावरणयोः' इति न षष्ठं सूतम् । मेधातिथिः ऋषिः । गायनम् । इन्द्रावरुणो देयते । 'युषा हि इत्यादिके द्वे ऋची पादनिझामकच्छन्दोयुक्ते ॥ अहम् अनुष्ठाता सम्राजो समीचीनराज्योपेतयोः इन्द्रावरणयोः देवयोः संवन्धि अवः रक्षणम् आ शृणे सर्यतः प्रार्थये । ता तौ देवी ईशे एवंविधे अस्मदीयरणे निमित्तभूते सततः नः अस्मान् सुखयत ॥ 9 ॥ गन्ता॑रा॒ हि स्थोऽव॑से॒ हवं॑ चित्र॑स्य॒ माय॑तः । ध॒र्ता चर्पणी॒नाम् ॥ २ ॥ गन्तौरा । हि.। स्थः । अव॑से । इष॑म् | बिप्र॑स्य | माऽव॑तः ध॒र्ता | चर्षणी॒नाम् ॥ २ ॥ स्कन्द्र० हि इति पदपूरण गन्तारा गमनशीलो युवाम् स्थः अनसे पालनाम हबम् भाद्धानम् विमस्य मेधाविन मावतः मत्सदशस्य । धर्तारा भारयितारी च तैस्तैरुपकारः चर्षणीनाम् मनुष्याणाम् ॥ २ ॥ बेङ्कट० गन्तारौ हि भनथ." रक्षणार्थम् आह्वानं मेधाविनः मत्सरशस्य धारको मनुष्याणाम् । ती मि चागच्छतम् ॥ २ ॥ मुद्गुळ० हे इन्द्रानरणौ ! अवसे अवितुम् अनुष्ठावारं रक्षितुम् मावतः मदुविधस्य विग्रस्य ब्राह्मणजि हृवम् आह्वानम् गन्तारा गन्तारौस्य हि प्रातिशीली भवयः खलु । कीदृशौ । चर्पणीनाम् मनुष्याणाम् भर्तारा धतरौ योगक्षेमसम्पादनेन घारमितारी ॥ १ ॥ अनुक्र॒ामं त॑र्पये॑था॒मिन्द्रा॑चरुण राय आ ता थां नेदिष्ठमीमहे ॥ ३ ॥ अ॒नुऽामम् । तर्पयेथाम् । इन्द्रवरुणा | रा॒यः । आ । ता | वाग् | नेर्दिष्टम् | ईगद्दे ॥ ३ ॥ मृ सुने | ४. नास्ति प्रिये. १-१. इन्द्रावणोदः सम्यानयोः पान्ने प्रार्थये । एतज् झाला तो न सुखयतः लेटलेट् देशे प्रार्थनाविशादर्तमानान् विनकु ५.५. हीन द्वे वान्यचेतो वि मे. वारी करणैः नृणाम् निश्र कु. अाश्नेन । २. नास्ति ल वि.. ३. नास्ति नि. ६.६. तारा गुमनशीन्कौ युवा स्थ. १ पालनापानं ७, भवो ' त्रि. ८. वाग° था वि.