पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाप्ये स्कन्द० स इमम् न अस्माक स्वभूतम् स्तोमम् उपा गहि उपागच्छ इदम् सवनम् 'सवनम्' (निघ ३,१७) इति यज्ञनाम इम च यज्ञम् सुतम् अभियुत च सोमम् । अथवेद सवनमिति सप्तम्यर्थे प्रथमा । अस्मिन् यज्ञे स्तोम सुत च सोममुपागच्छ । उपागाय च गौर न तृषित गौर इत्युचरपडलोपो द्रष्टव्य भीमसेतो भीम इति यथा । गौरखर व गया और सरस्तृषित उदक पित् द्वत् पिच सोमम् ॥ ५॥ [ अ १, अर, व ३१ बेङ्कट० स त्यम् इमम् अस्माकम् स्तोमम् आगच्छ| श्रागत्य च इमम् सुतम् सोमम् तृषित गौरमृग इय उम्पन॥ ५ ॥ मुद्गल है इन्द्र सत्यम्न अस्मदीयम् इनम् स्तोमम् स्तुति प्रति आगहि जागच्छ भागमने हेतुरुच्यते । उप देवयनसभोपे सुतम् अभिपुत सोमयुक्तम् इदम् इदानीम्, अनुष्ठीयमानम् सवनम् प्रात सवनादि रूप कर्म वर्तते । तस्मात् गौर न गौरमृग इन तृपित सन् इम सोमम् पिव ॥ २९ ॥ इति प्रथमाष्टके प्रथमाध्याये त्रिंशो वर्ग ॥ इ॒मे सोमा॑स॒ इन्द॑वः सु॒तास॒ो अधि॑ ब॒र्हिषि॑ | ताँ इ॑न्द्र॒ सह॑से पिन ॥ ६ ॥ इ॒मे । सोमा॑स । इन्द॑न । सु॒वासः॑ । अधि॑ि । ब॒र्हिषि॑ । तान् | इ॒न्द्र॒ सह॑से । पि॒य॒ ॥ ६ ॥ स्कन्जु॰ 'इसे सोमास इन्दव इन्भेसिकर्मण एतद्रूपम् | स्वबा दीया छीता सुतास अधिक ईष उपरि तान है इन्द्र ! सहसे वलनामैतत् (तु निघ २९ )। ताइये चतुर्थी क्षात्मनो यार्थम् पिव* ॥ ६ ॥ येङ्कट इमे सोमा दीसा सुता हिंषि अभ्यासते तान् इन्द्र | बजाय पिव ॥ ६ ॥ मुल० इन्दन केयुत्तर इमे देद्यामवस्थिता सोमास सोमा बहिषि यज्ञे अधि आाधिक्येन सुतास अभिता हे इन्द्र ' सहसे बलार्थम् तान् सोमान् पिव ॥ ६ ॥ अ॒य॑ ते॒ स्तोमो॑ अप्रि॒यो ह॑दि॒स्पृग॑स्तु॒ शंत॑मः । अथा॒ सोम॑ सु॒तं पिन ॥ ७ ॥ अ॒यम् । ते॒ । स्तोम॑ । अ॒ग्प्रि॒य । इ॒द॒ऽस्पृक् । अ॒स्तु॒ | शऽत॑म । अप॑ । सोम॑म् सु॒तम् । पि॒त्र ॥७॥ रुन्द्र० 'अयम् तत्रामत्कृत खोम अप्रिय प्रधानभूत हृदिस्पृक अस्तु हृदयस्य प्रष्ट्राऽस्तु तुम्य रोचतामिय्यर्थ । लोकेऽपि हि द्रोचतेरा हृदय स्तीत्युच्यते । अधरा हृदयस्पर्शेना श्रावधारणमुच्यते । चिशेन त्वयाऽवधायैधामित्यर्थ कीदृश । शतम सुखतम । क्षय अनन्तर सुतम् सोमम् पिच ॥ ७ ॥ ११ स वनमा स्नोममागस्य शमं यज्ञं सोमं चोपागच्छ वा अम् । असिन्यज्ञे अनिमुपागाई । सन्मै चाभिषुतम १ गौर शो गौरखरवाची । 'टाजादादूर्ध्वं द्वितीयादच' (पा५३,८३) 'अनजारौ च निमाया' ( पम ५,३,८२) युचरपद मीम इन गया उदक तूपिन गौरपर रव तृषित पन १ नास्ति वि ३ नास्ति दि ४४ श्मे लोमा दीना। इसी दीन दया दीया दीप्ता गुना बन उपरि देशद्र शानमा पनि अनु सन्दय प्रस्तु। केहि बोदनिइति न्याय ५ सह कि एप ६६ अयं तब स्तोम प्रधानसून भेनावृधायँवाम् इति वा । सुरतनः अनन्तरं मममित विदिशकुन वात्राउभारणं यक्षको को । सव रोचनाम् । लचि ✔