पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमं मण्डलम् ८५ सू १४, मं १२ ] वेंट० त्वम् होता मनुष्यैर्निहितः अप्रे ! यज्ञेषु सीदसि | सः त्वम् अस्माकम् इमए यज्ञम् यज ॥ ११ ॥ मुगल० है आगे | मनुर्हितः मनुषा होत्रादिरूपेण मनुष्येण हितः सम्पादितः होता होमनिष्पादकः यः त्वम् यज्ञेषु सीदसि विश्वसि | सः स्वम् नः अस्मदीयम् इमम् अध्वरम् यज्ञम् यज निष्पादय ॥ ११ ॥ यु॒क्ष्वा ह्यरु॑षी॒ रथे॑ ह॒रितो॑ दे॒व रोहित॑ः | तभि॑दे॒वाँ इ॒हा व॑ह ॥ १२ ॥ यु॒क्ष्व । हि । अरु॑पौः । रथे॑ । ह॒रित॑ः । दे॒व॒ । रोहित॑ः । ताभि॑ः दे॒वान् । इ॒ह | आ ] वह॒ ॥ १२ ॥ स्कन्द० हि इति पदपूरणः । युक्ष्व अरुपीः रोचतर्वा शर्वाइपूर्वस्य अरुपशब्दो दोहरायश्चनः । बलबत्वाद् दीप्ताः । अथवा 'अषयाति' (२,१४) इति गतिकर्मसु पाडादुरुषशब्दो गन्तृवचनः गन्त्रीः | यु || उच्यते । स्वे रथे । हरितः हरितवर्णाः । हे देव ! अने! 'रोहितः' निघ १,१५ ) आदिष्टोपयोजनमैतदमेवानां नामधेयम् । आत्मीया बडवाः | युक्त्वा च ताभिः देवान् इह आव* ॥ १२ ॥ · वेङ्कट० योजय आरोचमानाः' रोहितवर्णाः अश्वाः स्वस्ये योजयित्वा च ताभिः इह देवान् आवह आझेयं सूक्तम् | अभ्यै दिपावभाग इति वैश्वदेवं भवति (तु. बृदे ३,३३) ॥ १२ ॥ मुद्गल० हे देव ! अभे! रोहितः रोहिष्च्छन्दाभिधेयास्त्वदीयषडवाः रथे दुश्व योजय । 'हि शब्दः पादपुरणः । कीदृशीः । अरुषोः गतिमती: हरितः हतुं रयारूदान् पुरुषान् नेतुं समर्थाः ताभिः " वडयाभिः इद्द अस्मिन् कर्मणि देवान् थाय ॥ १२ ॥ इति प्रथमाटके प्रथमाध्यमे सबंशोवर्गः ॥ [१५] इन्द्र॒ सोमं॑ पिच॑ ऋ॒तुना त्वा॑ विश॒न्त्वन्द॑वः । म॒त्स॒रास॒स्तकसः ॥ १ ॥ इन्द्र॑ । सोम॑म् । पिब॑ । ऋ॒तुना॑ । आ । वा॒ वि॒श॒न्तु॒ इन्द॑वः । म॒त्स॒रास॑ः ॥ तऽओकसः ॥१॥ स्कन्द्र० "ऋतुदेवतम्। सर्वन हुँदैबता | वक्ष्यमाणा ऋतुसहिता देवसाः, देवता न केवला. | सत्राच्या वायदैन्द्रो। हे इन्द्र ! सोमम् पिव ऋखना पीयमानाथ आ वा विशन्तु सामाविशन्तु दरं प्रविशन्त्वित्यर्थः । के इन्दवः सोमाः । कोदशा | मत्ाराराः सृझिकराः तदोक्सः तनिवासाः सर्वदा त्वदरस्थायिन इत्यर्थः ॥ १ ॥ ११. युवा रुशदीच तयोटेकनरस्पाइपूर्वस्याः । अझेडवाः रोहिशाम्भ्यः बलदीप्ता गां अरुपनि आर्यनीति | स्वरये योजय दरियणः । ताभिर्देवान् यज्ञे आवह त्रिभ कु. +-+ लयुभानि मूको; का युआना: साम्य. २. रोचमानाः साम्ब कु. ३. तीन दि ४. नास्ति वि मे. ५. रपेषु त्रि. ६-६.हिः ८-८. ऋतुदैननम् । आन्द्रीच हे इन्द्र ना कुलैम पिन । पीयमानाः स्वद्दुदरमाविशन्तु सोमाः [सृष्टिकराः तभिवासाः त्वद्भुदरमहाः वि. अकु. ↑ देवता मुको. पूरण: प्र.नारित वि.