पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सभाप्ये [श्र १, अ १, वे २७. रोचनात् दोसाद् धुलोकारादित्यमण्डलाद् वा विश्वान देवान् उपर्बुधः उप. काले याग- गगनार्थं ये दुष्यन्ते त उपयु॑धः तान् । विप्रः मेघानी होता का अग्निः इह पशे आवक्षति । लोडऽयं पञ्चमोलकारः । आवहतु' ॥ ९ ॥ वेङ्कट० सूर्यस्य दिवः आग्रहृत्वशिः सर्वांनू देवान् प्रातः प्रवुहानू मेघावी अञ ॥ ९ ॥ मुद्गल० विषः मेघावी होता होमनियाकोऽग्निः उपर्युधः उप काले यागगमनाय मनुध्यमानान् विश्वान् देवान् सूर्यस्य संबन्धिनः रोचनात् स्वर्गलोवत् इद्द कर्मणि आक्रीम था यक्षति भावहतु ॥ ९ ॥ 28 विश्वे॑भिः स॒म्यं मध्यग्न॒ इन्द्रे॑ण वा॒युना॑ । पवा॑ मि॒त्रस्य॒ धाम॑भिः ॥ १० ॥ विश्वे॑भिः । सोम्यम् । मधु॑ । अग्ने॑ । इन्द्रे॑ण । वा॒युना॑ । पिये॑ । मि॒त्रस्य॑ | धार्मभिः ॥ १० ॥ स्कन्द्र० 'विश्वेभिः सर्वैः सह सोम्यम् सोममयम् मधु है अने! पिंक | सोमरसोत्र द्विचत्वसामान्यान्मुष्टत्व. सामान्याश्च मधुच्यते। इन्द्रेण वायुना मिन्नस्य च धामभिः धामशदस्तेजोवचनं । मधवा 'धामानि चयाणि सबन्ति, स्थानानि नामानि जन्मानि ( या ९, २८ ) इति । धामभियान तत्सम्बद्धो मित्र पुष लक्ष्यते 1 मिनस्य यानि तेजांसि स्थानानि नामानि जन्मानि वा तैः सम्बद्वेनैव मित्रेणैर सत्यर्थः ॥ १० ॥ बेङ्कट० अप्रे ! दिवेर्देवैः सह सोममयम् मधु मित्र इन्द्रवायुभ्याम् मिनस्य च सर्वैस्तेजोभिः । देवानां यहूनि 'घामानि भवन्ति । यैस्तन्न सनिधानं कुर्वन्तीति वक्ष्यामः ॥ १० ॥ मुद्गल० द्दे अग्तै ! श्वन् विश्वेभिः सर्वैः पूपभगादिभिर्देवै इन्द्रेण बायुना मित्रस्य सम्बन्धिभिः थामभिः तेजोभिः मूर्तिविशेषरूपेच सद् सोम्यम् सोमसम्बन्धि मधु मधुरं भागम् पिय ।। १० । त्वं होता मनु॑हि॒तोऽग्ने॑ य॒ज्ञेषु॑ सीदसि | सेमं नौ अध्व॒रं यंज ॥ ११ ॥ 1 श्च॒म् ॥ होता॑ । मनु॑ऽहि॒तः । अग्ने॑ । य॒ज्ञेप॑ | सी॑द॒सि॒ | सः ॥ इ॒मम् ॥ नः । अध्व॒रम् | यज ॥ ११ ॥ r स्कन्द्र० सेममिति तच्छदादोऽध्यायः यस्त्वम् होता मनुर्हितः मनुना प्रजापविना निद्दितः। मनुष्येषु धा निद्दितः मनुष्येभ्यो वा निहित है अने ! यज्ञेषु सीदसि होतृत्वं कर्तुं यज्ञेषु सत्यः सः इगम नः अध्वरम् यज्ञं होतृवेन निषद्य यज' ॥ ११ ॥ 1 १०१पये मागगमनायें छान् भावी होता यज्ञे भवतुरोट लेट् बिदेस दु २. नास्ति विए, मुबंदिसाय: मर्यादि साम्य वि. ३-३४-४. विश्वेभिः सम्म सौतमय मथु । मेनरमधु ! इन्दवायुमित्रै| भाम तेजस्थाननामजन्साति ५ इंद्रप इम्पः दिनु ↑ न्याय वि. वि. “वनो या साय साम' दि त्रि. निदिलः नृषु वा हितः नृभ्यो मामियन विभ कृ. ७. कुर्तनिद्रनिअ ८-८, यरवं होता मात