पृष्ठम्:Rekha Ganita.djvu/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

& यस्य च त्रयोऽपि न्यूनकोणास्तन् न्यूनकोणत्रिभुजं स्वात् । अथ चतुर्भुजम् । यस्य बाहुचतुष्टयं सोनं कोणचतुष्टयमपि समानं तच्चतुरसं सम- कोणं समचतुर्भुज ज्ञेयम् यस्य कोणचतुष्टयं समानं सन्मुखबाहुद्वयं च मिथः समानं तद्वि- षमचतुर्भुजम् आयतसंहम् । यस्य कोणचतुष्टयं विषमं भुजचतुष्टयं च समं तद् विषमकोणस- मचतुर्भुज ज्ञेयम् । १D. omits च. २ भवेत् D. K. ३ B. adds क्षेत्रम्. ४ D.K. add अथ च after समानं. ५ D. adds अथ च after समानं and omits च. K. has आयतं च ज्ञेयम्. D. has शेयम् and B. च भवति after this.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Rekha_Ganita.djvu/६९&oldid=245006" इत्यस्माद् प्रतिप्राप्तम्