पृष्ठम्:Rekha Ganita.djvu/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

→ ० ० ० ० ० ० २ ० ० ० ० ० ० ० ० ० ० ० ० २ ० ० ० ० ," " • १० कृतः । तत्र अबरेखा हझरेखा च परस्परं समानान्तरास्ति तदा अवतकोणझत वकोणचैतौ समानौ भविष्यतः । पुनः न = जदरेखा हझरेखा च समानान्तरास्ति तदा दकतकोणोऽन्तर्गतो झतवकोणो बहिर्गतश्चैतौ समानौ भवि यतः । तदा अवककोणदकवकोणौ समानौ जातौ । तदा अबरेखा जदरेखा परस्परं समानान्तरा जाता । इदमेवास्माकमिष्टम् ॥ अथैकत्रिंशत्तमं क्षेत्रम् । तत्राभीष्टरेखायाः कियदन्तरे चिहं कृत्वा तत्रतसमा नान्तररेखा कभु चिकीर्षितास्ति । यथा बजरेखाया अचिहगता रेखा समानान्तरा कर्तव्याति । व तत्र बजरेखायां दचिहुं कार्यम् । --- अचिहात् दचिहपर्यन्तं रेखा नेया । अचिहे अदजकोणतुल्यः दअहकोणः कार्यः । पुनहेअरेखा झपर्यन्तं नेया । तदा हझरेखा जबरेखायाः समानान्तरा जाता । इदमेवेष्टम् ॥ अथ द्वात्रिंशत्तमं क्षेत्रम् । तत्रेष्टत्रिभुजस्यैको भुजो वर्जनीयः पुनस्तत्रैव यो बहिः स्थितः कोणः स सन्मुखान्तर्गतकोणद्वययोगेन समानो भ- वति । अन्तर्गतकोणत्रययोगोऽपि द्वयोः समकोणयोः समानो भवति । यथा अबजत्रिभुजे बजभुजो दपर्यन्तं वर्धितः तत्र अजदकोणो बहिःस्थः बअकोणद्वययोगेन समानोऽस्ति । ह। अ / यतो जचिहात् बअरखायाः समानान्तरा जहरेखा कार्या । तत्र अजहकोणो बअज कोणेन तुल्यो जातः । हजदकोणश्च बको- द जब

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Rekha_Ganita.djvu/११५&oldid=150675" इत्यस्माद् प्रतिप्राप्तम्