पृष्ठम्:Rekha Ganita.djvu/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अत्रोपपत्तिः । = बदरेखा उभयत्र हचिहझचिहपर्यन्तं दीर्घ कार्या । बअरे दायां बदतुल्या बवरेखा पृथ कार्या । तत्र अबदकोणो जद बकोणयुक्तो द्वयोः समकोणयो ऍनोऽस्ति । अबहकोणयुक्तो न य'¥डू द्वयोः समकोणयोः समानः । तेन अबहकोणो जदबकोणादधिकः । पुनर्बचिहोपरि बवरेखायाः सकाशात् जदबकोणतुल्यः वबतकोणः कार्यः। तबबझरेखे बकोणसंबन्धिभुजे ये तयोः संपातं कुर्वती वचि इगता तवयरेखा कार्या । ततः तवबकोणो वबदकोणादधिकः स्यात् । पुनर्वचिहोपरि अबदकोणतुल्यो बवककोणः कार्यः । तत्र बकरेखा तथा वज्ञिता कार्या यथा तबरेखायां कचितोपरि संपातं करोति । तदनन्तरं अबजदरेखासंपातो भविष्यति । अत्रोपपत्तिः । वबरेखायां बदरेखां स्थापयेत् तदा दजरेखा बकरेखायां स्था स्यति । बअरेखा वकरेखायां च पतिष्यति । तस्मात् अबरेखा जदरे खयोः संपातो भविष्यति । इत्यष्टौ क्षेत्राणि समाप्तनि ॥ अथैकोनत्रिंशत्तमं क्षेत्रम् ॥ समानान्तररेखयोर्यदि तृतीया रेखा संपातं करोति तत्रै ककोणोन्तर्गतोऽभीष्टदिश्युत्पन्नो द्वितीयरेखान्तर्गतकोण द्वितीयदिक्क” एतौ समानौ भवतः। एवं बहिर्गतकोणो द्वि तीयरेखाया अन्तर्गतकोणेन समानो भवाति । एवमेकदिक मन्तर्गतकोणद्वयं द्वयोः समकोणयोः समानं भवति ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Rekha_Ganita.djvu/११३&oldid=150672" इत्यस्माद् प्रतिप्राप्तम्