पृष्ठम्:Rekha Ganita.djvu/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अजरेखायां नेयः । अयं लम्बः अबजदरेखयोरन्तराले पतिष्यति । तदा अहदकोणः अबहत्रिभुजस्य बहिर्गतः स्यात् । अयं अबहको गादधिको जातःअबहकोणश्च समकोणोऽस्ति । तस्मात् अहदकोणः अघिककोणो जातः । पुनर्हचिहात् इझलम्बो इदखायां नेयः । अयं लम्बः अहजदरेखयोरन्तराले पतिष्यति । तत्र हझजकोणोऽप्यधिक कोणो भविष्यति । पुनर्जीचिहात् अवलम्बः झजरेखोपरि कार्यः व चिहात् वतलम्बश्च वदरेखायां कार्यः। अनेनैव प्रकारेणान्ये लम्बा अपि कार्याः । अझतचिहेभ्यो बदरेखायां निःसृता एते लम्बाः अब- झहतवसंज्ञका ज्ञेयाः । एते पूर्वस्मादुत्तरोत्तरमधिका भवन्ति । सर्वेभ्यो न्यूनः अबलम्बः । कुतः । यतो अबह- ,ज त्रिभुजे बकोणः समकोणोऽस्ति । हको णश्च न्यूनकोणोऽस्ति । अबभुजश्च अह मुबायूनः। एवं अहह्नत्रिभुजे असे सम- १ ' । कोणोऽस्ति । सः न्यूनकोणधास्ति । अहभुजो हलभुजाम्यूनो जातः । एवं इझभुजो झवभुजान्यून जातः । झवभुजोऽपि वतभुजाभ्यूनः । अ- बभुजः अहशुजान्यूनऽस्ति । अहभुजो हलान्यूनः । पुनईलभुजो अवभुजान्यूनः। इत्यं रेखा उत्तरोत्तरमधिका भवन्ति । अजरेखाया बद रेखायाः सकाशादन्तरं जदिश्यधिकं भवति | अदिश्यन्तरं न्यूनं भवति। अथ च दजअकोणोऽप्यधिककोणोऽस्ति। एवं अजरेखायाः बदरेखायाः सकाश | दन्तरं अदिश्यधिकं भवति । प्रथमं साधितं अदिश्यन्तरं स्वल्पमस्तीत्यनुपपन्नम् । वि- देने र्ग लक्षणत्वात् ॥ जो त

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Rekha_Ganita.djvu/१०४&oldid=150662" इत्यस्माद् प्रतिप्राप्तम्