पृष्ठम्:Rekha Ganita.djvu/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६ अत्रोपपत्तिः । तत्र बवं दहतुल्यं कार्यम् । ज- व वरेखा च कार्या । एवं तत्र जवबत्रि भुजं झदहन्निभुजं चैते तुल्ये स्या ताम् । जवबकोणझदहकोणावपि जे जे है के तुल्यौ स्याताम् । पुनर्जअबकोणस्तु सदहकोणतुल्यः स्थितः । तस्मा- ब्जवबकोणजअवकोणौ तुल्यैौ भविष्यतः । इदमर्नुपपन्नम् ॥ पुनः प्रकारान्तरम् । तत्र यदि अबरेखा दहेरेखोपरि क्रियते तदा अजभुजो दक्षभु बोपरि स्थास्यति बजभुजश्च हऋभु- अ जोपरि स्थास्यति । यतः अकोणो न दकोणतुल्यः कल्पितः बकोणश्च इकोणतुल्यः अर्ब दहतुल्यं च कल्पि ‘ जे हैं तमेवास्ति । एवं तत्र जकोणो झकोणे स्थास्यति । त्रिभुजं च त्रिभुजोपरि स्थास्यति । पुनर्यदि बजभुजो झहभुजतुल्यः कल्प्यः बकोणो हकोणोपरि स्थाप्यः अबरेखा इदरेखायां स्थाप्या तदा जचिन्हं झचिहे पतिष्यति। तदा दकोणः अकोणोपरि स्थास्यति। यदि न स्थास्यति तदाऽन्यस्मिश्विहे पतिष्यति । यथा वचिहे पतितस्तदा जवबकोणो जअबकोणतुल्यो भविष्यति । इदमनुपपन्नम् । तस्मात् बकोणो हकोणे अकोणो दकोणे च स्थास्यति । तदा दैौ त्रिभुजैौ समानौ जातौ । इदमेवास्माकमभीष्टम् ॥ अथ सप्तविंशतितमं क्षेत्रम् । तत्र रेखाद्वयोरन्यरेखायां संपातः कृतः तत्रैककोणो द्वितीयदिक्संबन्धिकोणचैतौ तुल्यौ यदि भवतः तदा रेखा ये समानान्तरालकं भवति । २ B. inserts एवं अजदूझयोस्तुख्यत्वकल्पनेऽपि सिध्यति after इदम

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Rekha_Ganita.djvu/१००&oldid=150658" इत्यस्माद् प्रतिप्राप्तम्