पृष्ठम्:Prabandhaprakasha.pdf/९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाशः
उपोद्घातः
जयत्यमन्दमादधन्मुदं मनःसु सन्ततम् ।
सतामुदात्तकर्मणां निरञ्जनः परः प्रभुः ॥
प्रबन्धरचनायाः स्वरूपम्
अथात: प्रस्तूयते प्रबन्धरचनाया: प्रक्रियादिविषयमधिकृत्य
किश्चिद्रक्तुम् । प्रबन्धः, प्रस्ताव, रचना, संदर्भः,
निबन्ध इत्येते शब्दा: समानार्थत्वेनैवाद्यत्वे व्यवहियन्ते ।
तत्र तैः शब्दैरस्मिन् प्रसङ्ग किमभिप्रेयत इति प्रश्ने संक्षेपत
एवमेव वक्तव्यं यत्कमपि प्रतिपाद्यविषयमवलम्ब्य तत्स्वरूपोप-
योगमहत्त्वादिप्रदर्शनपुर: समुपपत्तिपूर्वकं च हृदयग्राहिण्या
भाषया तद्विषयकस्वाभिमतार्थप्रतिपादनमेव तदर्थः ।
प्रबन्ध रचनाया उपयोग:
प्रबन्धरचनाया अभ्यासस्य क उपयोग इति जिज्ञासाया-
मुच्यते । प्रथमं तावदस्योपयोग: स्वबुद्धिविकासार्थ भाषाय
गतेदढयर्थ च । तथा चास्मद्विचारशक्त: परिमार्जनं विकास:

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/९&oldid=355305" इत्यस्माद् प्रतिप्राप्तम्