पृष्ठम्:Prabandhaprakasha.pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८
वज्रशरीरायते, प्रमुदितच्चित्ततया महर्द्धिविबुधायते । ततश्चैव
निःशेषगुणकलाकलापकलितोऽसौ सकलजननयनमनोनन्दनो
भवति । द्वितीयः पुनर्बीभत्सदर्शनतया भुवनमुद्रेजयति, दुष्टचेष्ट-
तया मातापितरावपि सन्तापयति, मूर्खशेखरतया पृथ्वी विज
यते, तुच्छतयार्कशाल्मलीतूलमतिशेते, चपलतया वानरलीला
विडम्बयति कातरतया मूषककदम्बकमधरयति, निर्धनतया
रौरवाकारमाबिभर्त्ति, कृपणतया ढक्कजातीयानतिलङ्घयति,
महारोगभराक्रान्ततया विक्लवं क्रन्दमाना जगतोऽध्यात्मनि
कारुण्यमुत्पादयति, दैन्याद्वेगशोकाग्रुपहतचित्ततया घोरमहा-
नरकाकारं सन्तापं स्वीकुरुते । ततश्चैवं समस्तदोषभाजनतया
लोक: पापिष्ठो दुष्टोऽयमिति निन्द्यते ।

अन्यच्च — द्वयोः पुरुषयोरनुपहतसत्त्वबुद्धिपौरुषपराक्रमयो-
निःशेषविशेषैस्तुल्यकक्षयोरर्थोपार्जनार्थ प्रवर्तमानयोः किमि
त्येको यद्यदारभते कृषि पाशुपाल्यं वाणिज्यं राजोपसेवामन्यद्वा
तदर्थ कर्म तत्तत्सफलतामुपगच्छति । इतरस्य पुनस्तदेव कर्म
न केवलं विफलं सम्पद्यते, किन्तर्हि पूर्वपुरुषोपार्जितमपि धनलवं
वैपरीत्यापत्त्या प्रत्युत निःशेषयति ।
अन्यच्चेदमपि चिन्तनीयं यदुत द्वयोरेव पुरुषयोर्निरुप-
चरिता: पञ्चप्रकारा: शब्दादिविषया: क्वचिदुपनमन्ते । तत्र
तयोरेक: प्रबलशक्ति: प्रवर्द्धमानप्रीतिस्ताननवरतमनुभवति ।
द्वितीयस्य पुनरकाण्ड एव किमिति कार्पण्यरोगादिक कारण-
मुत्पद्यते येन वाञ्छन्नपि तानेव भोक्तु न शक्कांतीति ।
प्रबन्धप्रकाश:

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/४६&oldid=355343" इत्यस्माद् प्रतिप्राप्तम्