पृष्ठम्:Prabandhaprakasha.pdf/२१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाश:
यादृशी भावना यस्य सिद्धिर्भवति तादृशी
|
हितोपदेशात्
यनवे भाजने लग्न: संस्कारो नान्यथा भवेत् ।
उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः
काचः काञ्चनसंसर्गाद्धत्ते मारकतीद्युतीः ।
न व्यापारशतेनापि शुक्रवत्पाठ्यते बकः ।
ज्ञानं भारः क्रियां विना ।
न गणस्याग्रतो गच्छेत् ।
नामपि वस्तूनां संहतिः कार्यसाधिका ।
निरस्तपादपे देशे एरण्डोऽपि द्रुमायते ।
धनाशा जीविताशा च गुर्वी प्राणभृतां सदा ।
अन्धस्य किं हस्तस्थितोऽपि प्रकाशयत्यर्थ मिह प्रदीप: ?
काय: सन्निहितापायः |
जलबिन्दुनिपातेन क्रमश: पूर्यते घट
काच: काचा मणिर्मणि: ।
अनुहुकुरुते धनध्वनिं न हि गोमायुरुतानि केसरी |
अशेष दोषदुष्टोऽपि कायः कस्य न वल्लभः
( स्वेदितो मर्दितश्चैव रज्जुभिः परिवेष्टितः । )
मुक्तो द्वादशभिर्वषै: श्वपुच्छ: प्रकृतिं गतः ।
क्षिप्रमक्रियमाणस्य कालः पिबति तद्रसम् ।
सामानाधिकरपयं हि तेजस्विमिरयाः कुतः |
२०३.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/२१०&oldid=355509" इत्यस्माद् प्रतिप्राप्तम्