पृष्ठम्:Prabandhaprakasha.pdf/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पवनसदृशं विधात्रा करुणापरवशेनास्माकमभ्युदयाय ईश्वर-
प्रदत्तशक्तीनां च पूर्णरूपेगा परिपुष्परिपुष्टिक्रमेण चामृतत्व-
पदप्राप्त्यै एव सृष्टम् अत एव च न सर्वथा हेयत्वेन
विभावनीयम् ।
वयं हि भारतीयाः
प्रबन्धप्रकाशः
ते सम्मता जनपदेषु धनानि तेषां
तेषां यशांसि न च सीदति धर्मवर्ग: ।
धन्यास्त एव निभृतात्मजभृत्यदारा
येषां सदाभ्युदयदा भवती प्रसन्ना ||
दुर्गे स्मृता हरसि भीतिमशेषजन्तोः
स्वस्थैः स्मृता मतिमतीव शुभां ददासि |
सदार्द्रचित्ता ||
इत्येवं सततं स्तूयमानाया भगवत्या महाशक्त्या: समु
पासका: 'तुष्टिरस्तु, पुष्टिरस्तु' इत्येवमहर्निशं प्रार्थयमानाच
कथमिव निराशाया दैन्यभावस्य च पात्रं भवितुमर्हामः ।
दारिद्रयदुःखभयहारिणि का त्वदन्या
सर्वोपकार करणाय
ततश्च धृत्युत्साहसमन्वितैः, 'स्वदेशभविष्यस्य वयमेव
निर्मातार : ' इत्येवं दृढ़ विश्वसद्भिः लोक प्रगतिमवगच्छद्भिः,
किञ्चित्कालादेव नानादेशैर्या अभूतपूर्वा समुन्नतिरासादिता तां
पश्यद्भिः 'वयमपि भारतीयमहापुरुषसन्ताना भारतीय संस्कृत्य-
भिमानिनो भारतस्य भूयोऽभ्युत्थानं करिष्यामः, भारतीय-
जनताया निरभिमानबुद्धया सेवां कृत्वा तस्यां परस्परं स्नेह-
१२
.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१८५&oldid=355483" इत्यस्माद् प्रतिप्राप्तम्