पृष्ठम्:Prabandhaprakasha.pdf/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४५
प्रबन्धप्रकाश:

चातुर्वर्ण्य त्रयो लोकाश्चत्वारश्चाश्रमाः पृथक् ।
भूतं भव्यं भविष्यं च सर्व वेदात्प्रसिध्यति ।। १२ । ६७ ॥
प्राचीनकाले वेदानां पठनपाठनप्रणाल्यां स्थानम्
तदेवं सर्वतोमुखों वेदानामत्युपयोगितामाकलय्यैव अस्माकं
साक्षात्कृतधर्मभिराचार्यै: प्राचीनकाले पठनपाठनप्रणाल्यां मुख्य-
त्वेन स्थानं वेदानां निर्धार्यते स्म
तथा च-
तपो विशेषैर्विविधैव तैश्च विधिचोदितैः ।
वेदः कृत्स्नोऽधिगन्तव्य सरहम्यो द्विजन्मना ॥२॥१६५॥
वेदमेव सदाभ्यस्येत्तपस्तस्यन् द्विजोत्तमः ।
वेदाभ्यासो हि विप्रस्य तपः परमिहोच्यते ||२|१६६||
योऽनधीत्य द्विजो वेदमन्यत्र कुरुते श्रमम् ।
स जीवन्नोव शूद्रत्वमाशु गच्छति सान्वयः || २ | १६८||
शूद्रोण हि समस्तावद् यावद्वेदे न जायते ||२|१७२||
षट्त्रिंशदाब्दिकं चर्य गुरौ त्रैवेदिकं व्रतम् ।
तदर्धिकं पादिकं वा ग्रहणान्तिकमेव वा ॥ ३१ ॥
वेदानधीत्य वेदा वा वेदं वापि यथाक्रमम् ।
प्रविप्लुतब्रह्मचर्यो गृहस्थाश्रममावसेत् ॥ ३२ ॥
इत्यादिमानवधर्मशास्त्रोक्तैरन्यैश्चैवंप्रकारैः शतश: प्रमाणैर्न
केवलं द्विजैस्तेषामध्ययनमेवातीवावश्यकत्वेन प्रतिपाद्यते, किन्तु
वेदाध्ययनस्यैव प्राधान्येन द्विजत्वसंपादकत्वमप्याख्यायते ।
कस्यैतद विदितं यत्प्रायः सर्वेषां शास्त्राणामध्ययनाध्यापनस्य,
वेदानामखिलपुरुषार्थसाधनतया, वेदाभ्यास वेदानुशीलनं वेद-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१५३&oldid=355451" इत्यस्माद् प्रतिप्राप्तम्