पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीये रुदिति । तदेव तासयत्व तत् तत्तादृन्, अनुपममित्यर्थः । तादृशमाथुर्य आत्मा स्वरूप तत् तब वपुः सन्प्राप्य वक्षस्यधिवासं लब्ध्वा सा देवी महालक्ष्मी: अनक्तवपि सम्पन्मयी धनधान्यादिरूपिणी भूत्वा चिरतरं चिरकाळ नाटते चलेव भवति । अत्र हेतुमाह - परमोत्सुकेति, त्वद्वपुः - सौभाग्यातिशयेनापहृतहृदयतयेतरत्र गन्तुमशक्यत्वादित्यर्थः । तेन यस्मादेवं तस्माद् हे अच्युत बिमो: अस्यास्तव महिप्याः त्वद्वपमानोज्ञकप्रेमस्थैर्यमयात् त्वद्रूपस्य मानोज्ञ सौभाग्ये यत् मे प्रेम्णः स्थैर्य तन्मयात् - अचापलस्य चापल्यासाइट बलादेव चापल्यवार्ता चपलेयमिति वार्ता दुष्कीर्तिरुदभूद् उद्भूता | कष्टं बतेति खेदे | गुण एव दोपडेतुर्जात इति खेदहेतुः । किञ्चे, त्वत्सौभाग्याति- शयेनोद्भूता दुष्कीतिः त्वमपि स्पृशतीति मम खेद इति भावः ॥ P ननु अस्याः सेवकजनमेवाकादाचित्कतया चापल्यं जातं, किमत्र मया कर्त व्यमित्याशङ्का परिहरति wy स्वेदेवसात स्थिरैव दयितमस्तावदत्तादरा ॥ ५॥ , . लक्ष्मीरिति । इयं लक्ष्मीः सायकं त्वदीयं यद् रामणीयकं सौभाग्यं, तेन ह्तै- बापहृतहृदयतयैव परेषु त्वदन्येषु स्वभक्तेष्वप्यस्थिरा चपलेत्यस्मिन्नर्थे नैतिशमात्रं प्रमाणं, किन्तु अन्यत् मनपनयना वक्ष्यामि । पूर्व लक्ष्म्या उद्भूतया चा- पस्यवार्तया परेवस्थित्यमर्थोऽनुमितः तत्र च त्वया सेवकजनसेवाकाद्राचितप्रधः शतिः अतोऽन्यदनुमानान्तरं वक्ष्यामीत्यर्थः । प्रयोगश्च - लक्ष्मीनाम्यामा परेण्यस्थिरा, त्वच्यानगुणानुकीर्तनरसास- तेषु खद्भक्तेषु मतदाता स्थिरवासस्वाद् या एवं, ता एवं, यथा त्वयानगुणानुकीर्तनरसासक्तेषु त्वद्भतेषु दयितप्रस्तावदत्तादरतया स्थिरवासा गोप्यः त्वत्सौभाग्यापहृतहृदयतया परेषु स्वभर्तृप्वप्यस्थिरा इति । श्लोकश्च व्या- ? , ख्यातप्रायः ॥ ९ ॥ १. 'ति दु' क. पाठः. २. 'बल' क. पाठः, 'केन त्वदीयेन रामणी- यकेन सौभाग्येन हू ख. पाठः ४.मि प्रयोक पाठः, ५. 'तत' क. पाठः