पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीये कुब्जामन्जविलोचनां पथि पुगे तया ६ ते साधु ● किलाङ्गरागमददास्वस्या महान्तं हृदि । चित्तस्थामृतामथ प्रथयितुं गात्रेऽपि तस्याः स्फुटं गृहन् मञ्जु करेण तामुदन यस्तावज्जगत्सुन्दरीम् ॥ ५ ॥ कुब्जामिति । कुब्जां त्रिवम् अजविलोचनाम् इतरावयवसौन्दर्यातिश- ययुक्तम् । तयाङ्गरागे अनुलेपने दत्ते सति तस्या हृादे महान्तम् अङ्गे भवन्मूर्ती रागपुरागं भवत्वपरपर्यायमददाः । अङ्गेति पृथक्पदं वा । चित्तस्थां परोक्षाम् ऋजुतां गात्रेऽपि प्रथयतुम् अपरोक्षीकर्तुं म्फुटं नूनं करेण मञ्जु अनुत्पादितवेदनं यथा भवति तथा गृह्णन् उदनयः ऋज्वीचकर्थ ॥ ५ ॥ तावनिचितवैभवास्तव विभो! नात्यन्तपापा जना यत्किञ्चिद् ददते स्म शक्त्यनुगुणं ताम्बूलमाल्यादिकम् । गृह्णानः कुसुमादि किञ्चन तदा माग निबद्धाञ्जलि नतिष्बत हा यतोऽद्य विपुलामार्ति व्रजामि प्रभो! ॥६॥ तावदिति । याचदरागसमर्पगेन त्रिचक्रामप्यनुगृहीतवान्, तावत् तद्- दृष्टान्तेन तव निश्चितं वैभव वरप्रदानशक्तियैः | ये न चात्यन्तपापाः, जना: शक्त्यनुगुणं यत्किञ्चित् ताम्बूलनाल्यादिकं तुभ्यं ददते स्म दत्तवन्तः । ते च कृता- र्थाः । तदाहमापे किञ्चन कुसुमादि गृह्णानो मार्गे निबद्धाञ्जलिर्नालिष्ठम् । हा बत कष्टं यतस्तदकरणादद्य विपुलां महतीम् आर्ति रोगादिजानतां पीडा ब्रजा- मि॥ ६॥ 1 एष्यामीति विमुक्तयापि भगवन्नालेपदाच्या तया दूरात् कातरया निरीक्षितगतिस्त्वं प्राविशो गोपुरम् । अघोविनम हाहर्षोडलदेवकी- वो जगलत्पयोरस मिषात् त्वत्कीर्तिरन्तर्गता ॥ ७॥ एष्यम। महानगच्छेत प्रार्थितेन त्वया कृतकार्योऽहमेष्याम्यागच्छा- मीति विमुक्तया प्रेषितयापि तया आलेपदाच्या त्रिवक्रया कातरया विरहमीतया