पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५० [स्कन्ध:- १० हर्षतिधो नुवृत्या परमानन्दानुभवानिवृत्तेः पुलकावृतां ययौ उन्मज्ज्य त्वत्स- मीपमाप |॥ ९ ॥ किमु शीतलिमा महान जले यत् पुलकोऽसाविति चोदितेन तेन । अतिहर्षनिरुत्तरेण सार्ध स्थवासी पवनेश! पाहि मां त्वम् ॥ १० ॥ किन्ति । अहर्षनिहतरेण भगवतः स्वरूपदर्शनेनानन्द बाप्प निरुद्ध - कष्ठतमा अदत्तोत्तरेण ॥ १० ॥ नारायणीये स्याह इति भगवतो मथुराप्रस्थानवर्णनं यमुनाजले अक्रूरस्य भगवत्स्वरूप साक्षात्कारादिवर्णनं च त्रिसप्ततितमं दशकम् सम्माहो मधुरा दिवाधविगमे तत्रान्तरस्मिन् यस नारामे विहिताशनः सखिजनैर्यात: पुरीमीक्षितुम् | मापी राजपथं चिरतिव्यालोक कौतूहल- श्रीकृष्णाणो नु किम् ॥ १ ॥ acustandes MICROORC सात इति । दिनार्षविणमे मध्याहे तत्र मधुरायाम् अन्तरस्मिन्नारामे काङ्कोद्याने बसन् राजपथं राजमार्ग प्रापः प्रातदशन् | चिरश्रुत्या धृतं व्यालोककौ- तूहलं येषां तेभ्यः स्त्री सेभ्यः उद्यन्ति फललेन्दुखानि अगण्यानि अपरिमेयानि पुण्यान्येव निगलाः शृङ्खलाः तैराकृष्यमाणः किन्तु ॥ १ ॥ तत्र कथमपि वत्सादृश्यानुमेयसुकृता मथुरास्त्रियस्त्वदर्शनसुखमन्वभूवान - त्वत्पाद तिवत्सरागसुभगास्त्वमूर्तिवद् योषितः सम्माता विलसत्पयोधररुची लोला भववष्टिवत् । हारिण्यस्त्वदुरस्स्थलीवदाये ते मन्दस्मितमोदिव- मोल्लसिताः कचौधरुचिवद् राजरकला पाश्रिताः ॥ २ ॥ 4 'तो' इ. च. पाठः,