पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशकम् -- १७] ध्रुवचरितवर्णनम् । · व्रतावरजः, तस्य द्वे जाये सुरुचिः सुनीतिश्च । तयोः सुरुचिर्नाम जाया नितरा- मष्टा बभूव । सुनीतिरित्यन्या जाया सा भर्तुरनादृता नात्यभष्टा अत एवाग - तिरशरणा त्वामीश्वरमेव नित्यं शरणं गताभूत् निजदौर्भाग्य हेतुदुरितशमनायेश्वर- मुपासांचक्र इत्यर्थः ॥ १ ॥ अङ्के पितुः सुरुचिपुत्रकमुत्तमं तं दृष्ट्वा भुवः किल सुनीतिसुतोऽधिरोक्ष्यन् | आचिक्षिपे किल शिशुः सुतरां सुरुच्या दुस्सन्त्यजा खळु भवाद्वमुखैरसूया ॥ २ ॥ अङ्क इति । कदाचित् सुनीतिसुतो ध्रुवः पितुः सिंहासनस्थस्याङ्के उत्तमा- स्वयं तं सुरुचिपुत्रत्वेनातिलालितं दृष्ट्वा स्त्रयमधिरोक्ष्यन् आरोढुमारब्धः सन् सुतरां शिशुरपि सुरुच्या आचिक्षिपे दुर्वाग्मिरधिक्षिप्तोऽभूत् । भवद्विमुखैरसूया दुस्सन्त्य जा त्यक्तुमशक्या खलु । अनेन सुरुच्या ईश्वरविमुखतया पुत्रनाशादि, सुनीतेश्चे- श्वरानुग्रहेण पुत्रेण सह ध्रुवपदप्राप्त्यादि व्यज्यते ॥ २ ॥ त्वन्मोहिते पितरि पश्यति दारवश्ये दूरं दुरुक्तिनिहतः स गतो निजाम्बाम् । सापि स्वकर्मगतिसन्तरणाय पुंसां त्वत्पादमेव शरणं शिशवे शशंस || ३ || त्वदिति । त्वन्मोहिते ईश्वरशक्त्या भवितव्यतया मूढचित्ते | दारवश्य इत्यनेन स्वरुरुक्षन्तं स्वपुत्रं पश्यन्नपि सुरुचिभयेन नारोपयदिति व्यज्यते । दूरमतिशयेन दुरुशक्तभिर्दुर्वाग्भिर्निहतो विद्धः स ध्रुवः निजाम्बां स्वमातरं सुनीति- मेव गतः प्राप्तवान् | सापि स्वस्थ कर्मगतेदुष्कर्मफलस्य दौर्भाग्यस्य सन्तरणाय निवृत्तये । यद्वा पुंसां सर्वशरीरिणामपि स्वकर्मगतेः संसारार्णवस्य सन्तरणमनायासे- नातिक्रमः तस्मै त्वत्पादमेव शरणं नान्यदिति शशंस | शिशव इत्यनेन पुत्रमङ्क- मारोप्य मा रोदीरित्याधनुनयपूर्वकमुक्तवतीति व्यज्यते ॥ ३ ॥ १. 'शा' घ, पाठः,