पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दक्षयागवर्णनन् । ९१ भीत्येति । हे अङ्गजवसन्तसुराङ्गनाः | वो युप्माकं भीत्या अलं भयं मा कुरुत । इहास्मत्सकाशमेत्य मन्मानसं तु जुषध्वं मच्चित्तमनुवर्तध्वम् । अथ- या मम मानसं मनसा सङ्कल्पितं सत्कारं जुषचं प्रीत्या निर्भयाः परिगृह्णी - ध्वम् । यद्वा मम मुनसा सृज्यमानं वः स्वर्गदुर्लभं किञ्चिद्वस्तु खरिलाख्यं मया दीयमानं जुषध्वमाददीध्वम् । मुन्माननमिति पाठे मत्कर्तृकां पूजामित्यर्थः । इति ब्रुवाणं त्वां परितः किञ्चित् समीपं गत्वा परिवार्य स्तुवतामेषाम् अथ वच- नानन्तरं स्वपरिचारिका आत्मशुश्रूषां कुर्वतीः कातराक्षीः सुन्दरी: प्रादर्शयः योग- बलेन सृष्ट्वा प्रदर्शितवान् असि ॥ ६ ॥ देशकम् - १६] - सम्मोहनाय मिलिता मदनादयस्ते त्वदासिकापरिमलैः किल मोहमापुः । दत्तां त्वया च जगृहपयैव सर्व- स्वर्वासिगर्वशमनी पुनरुर्वशीं ताम् ॥ ७ ॥ सम्मोहनायेति । त्वां मोहयितुं सहिताः संहत्यागता मदनादयो मदनमलय- मारुतवसन्तसुराङ्गनाः । उर्वशीं त्वत्सृष्टास्वन्यतमाम् ॥ ७ ॥ दृष्ट्वोर्वशीं तव कथां च निशम्य शक्रः पर्याकुलोऽजान भवन्महिमावमर्शात् । एवं मशान्तरमणीयतरोऽवतार- स्त्वत्तोऽधिको वरद ! कृष्णतनुस्त्वमेव ॥ ८ ॥ दृश्येति । प्रशान्तः सौम्यः । त्वत्तः श्रीनारायणावताराद् अधिकः प्रशान्त- त्वेन विचित्रकर्मतया रमणीयतरत्वेन चोत्कृष्ट: । कृष्णतनुः श्रीकृष्णात्मा ॥ ८॥ एवं दक्षपुत्रीषु धर्मपल्या भूर्ते: कश्थामुक्त्वा भवपत्न्याः सत्याः कथामाह -- दक्षस्तु धातुरतिलालनया रजोन्धो नात्यातस्त्वयि च कष्टमशान्तिरासीत् । येन व्यरुन्ध स भवत्तनुमेव शर्व यज्ञे च वैरपिशुने स्वसुतां स्व्यमानीत् ॥ ९ ॥ + विमानितवान् | 'माम पूजायाम्' इत्यत आधुषीयाद णिजभाने लुङि रूपम् |