पृष्ठम्:Mudrarakshasa.pdf/९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रथमोऽङ्कः । ९५ चाणक्यः—भोः श्रेष्ठिन् , यद्येवं प्रीताभ्यः प्रकृतिभ्यः प्रति प्रियमिच्छन्ति राजानः । चन्दनदासः-आणवेदु अज्ञो किं कित्तिअं इमादो जणादो इच्छीअदितिं । (क) चाणक्यः- भोः श्रेष्ठिन् चन्द्रगुप्तराज्यमिदं न नन्दराज्यम् । यतो नन्दस्यैवार्थरुचेरर्थसंबन्धः प्रीतिमुत्पादयति । चन्द्रगुप्तस्य तु भवतामपरिक्लेश एवं । चन्दनदासः--( सहर्षम्।) अज, अणुणेंहीदोहि । (ख) चाणक्यः-—भोः श्रेष्ठिन्, स चापरिक्लेशः कथमाविर्भवतीति ननु भवता प्रष्टव्याः स्मः। ( क ) आज्ञापयतु आर्यः किं कियद्याज्जनादिष्यत इति । ( ख ) आये, अनुगृहीतोऽसि । ‘प्रकृतिभिः’ इति पाठः साधुः । यद्वा स्मरतिज्ञनसामान्यवचनोऽतो `गतिबुद्धि-' इत्यादिना कर्मत्वम् । चन्द्रश्रिया चन्द्रगुप्तेनेत्यर्थः । इयमनुगुणोद्धाटनाथा प्रीतिर्नमर्स्तुति- रष्टममङ्गम् । इयं रोजानुरागहेतुर्वाक्यरचनोपन्यासः । १ Om. in G; यद्येवं Om.in M. R; प्रति om.in B. २ केत्तिअं R; कित्तिअं E; किन्तियं G; B. adds after it वा अत्थजादं,G. अर्थ and B. वा; for the ‘दो at the end of the next two words G. reads°जो For ची° in word after that K, has°च्छि°and for the अ following E and P have य. ३ om. in G; E. has ति ४Om. in G.This and the following speech are omitted in E; °प्तस्य K; M. om इदम् conning after this. ५ G. inserts अयमूafter एव here.६ P. adds च after this. ७ Om. in M. R; गिही°A. N; °गिही p गही M; दि (गि?) हि K; G. has दं for दो following.८ न पुनः for न...ता B; °gघ्योस्मि for°प्तव्यः स्मः G. E; N. and G. have तत्रभवता and E. भवता after' स्मः instead of भवता before प्रष्टव्याः.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/९६&oldid=162144" इत्यस्माद् प्रतिप्राप्तम्