पृष्ठम्:Mudrarakshasa.pdf/९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९४
मुद्राराक्षसे


चाणक्यः–[१]भोः श्रेष्ठिन् चन्दनदास, अपि प्रचीयन्ते संव्यवहाराणां वृद्धिला[२]भाः|

 चन्दनदासः–(स्वगतम् ।) अच्चादरो संकणीओ। (प्रकाश[३]म्।) अह इं । अजस्स प्पसा[४]एण अखण्डिदा मे वणिजा । (क)

 चाणक्यः--न खलु[५] चन्द्रगुप्तदोषा अतिक्रान्तपार्थिवगुणानधुना स्सारयन्ति प्रकृतीः।

 चन्दनदासः(कणौ पिधाय ।) सन्तं पाव[६]म् । सारअणिसासमुग्गएण विअ पुण्णिमा[७]चन्देण चन्दसिरिणा अहिअं णन्दन्ति पकिदिओ। (ख)


 (क) अत्याद्ररः शन्कनीयः । अथ किम्। आर्यस्य प्रसादेन अखण्डिता मे वाणिज्या

 (ख ) शान्तं पापम् । शारदनिशासमुद्रतेनेव पूर्णिमाचन्द्रेण चन्द्रश्रियाधिकं नन्दन्ति प्रकृतयः ।


  1. Om. G.E; चन्दनंदास om. in G. M. P.; N. adds खलु after अपि .
  2. वृद्धिभावाः M. R.; G. B. om. वृद्धि; B. adds. वः after लाभाः
  3. स्वग काशम् om.in B. E; R. M. have णिजो £or णीओ G. has अचा अरोशंकणैयो; B. and E. add अज़ before अह; R. om. अहइम्; B, and G. have अधइम् and E, अथ किम्.
  4. प° for प° K, G. E; °देण M. R; °येण P. In the following word E. has ष for ख; G . and N. have आ for दा and om. the मे following; A reads वणिज्ज़ा and K. वणिजा and E . वाणिज्जालाह. all other mss. read वाणिज्य.
  5. G. has अपि for न खलु; N. अपि खलु E, has भोः श्रेष्ठिन् अपि and B. भो श्रेष्ठिन् अपि कदाचित्. In the next word for दोषा, E. reads प्रदोषान् , G. दोषान् and the last two words of the sentence E. reads न स्मरन्ति प्रकृतयः
  6. This phrase appears twice in A. P. M; G, has शान्तं वावं; E. शान्तं पावं; R. पवई. In the following word N. K. P. read साअर; B. G. have ‘सरअ; N. सरयनि°; म for मु A. P; दू for रग N; ग्र E; मे for ए B; दे G; व for विअ E; विथP.
  7. णिणि K; पुणमासीचन्देण E. G; अधिअं णन्ति B.; A, and G. have अहिणनदन्ति. E. has अहिअयं नन्दन्ति; for पाकि° in following word B. has पअदी;° G. पयदी;° E. has पगिदी. After पयदीओ G. has again the following सरअणि (सा? ) विअविमलाउदिदेण पुण्णिमामिअंकेण देवेण चन्दसि रिणा अधिअं होअन्ति पईदाआ. H. reads an आर्या thus: -उदिदेण सारअणिसा विमला विअ पुण्णिमामिगन्कण । देवेण चन्दसिरिणा अधिअं णन्दन्ति पइदीओ ॥
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/९५&oldid=320911" इत्यस्माद् प्रतिप्राप्तम्