पृष्ठम्:Mudrarakshasa.pdf/७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७३
प्रथमोऽङ्कः ।


जा[१]व एदं गेहं पविसिअ जमपडं दंसअन्तो गीआइं गाआमि । ( इ[२]ति परिक्रामति । ) ( क )

 शिष्यः- ( विलोक्य ।) भ[३]द्र, न प्रवेष्टव्यम् ।

 चरः- [४]हंहो बह्मण, कस्स एदं गेहम् । ( ख )

 शिष्यः- अस्माकमुपाध्यायस्य सुगृहीतनाम्न[५] आर्यचाणक्यस्य ।

चरः- ( विहस्य ।) [६]हंहो बह्मण, अत्तकेरकस्स जेव्व मह धम्मभा[७]दुणो धरं होदि । ता देहि मे पवेसं जाव दे उवज्झाअस्स जमप[८]डं पसारिअ धम्मं उपदिसामि । (ग )


 ( क ) यावदिदं गृहं प्रविश्य यमपटं दर्शयन्गीतानि गायामि ।

 ( ख ) अहो ब्राह्मण, कस्येदं गृहम् ।

 (ग) अहो ब्राह्मण, आत्मीयस्यैव मम धर्मभ्रातुर्गुहं भवति । तस्माद्देहि मे प्रवेशं यावत्तवोपाध्यायस्य यमपटं प्रसार्य धर्ममुपदिशामि ।


 विषमादपि र्रुरादपि यमाद्भक्तिगृहीताद्भक्तिवशीकृतात् । भक्तितोषितादिति यावत् । पुरुषस्य जीवितव्यं जीवनं भवतीत्यर्थः । यमभक्तिरपमृत्युहारिणीति तात्पर्यम् । अनेन गीतिद्वयेन चाणक्यस्य यमवत्ऱूरस्य स्वपक्षपरपक्षानुग्रहनिग्रहसामथ्ंर्यं द्योतयन् स्वस्य गूदचरत्वं सूचयति ।


  1. ता. for जाव B; एअं Nagpur MSS. E; जमपडअं B; यमपडं A; तंस° K; दंसयन्तो R; दंसअन्दो E; गीदआणि Nagpur MSS; गीदनि E; om. B; गाएमि B. and N; गायामि A; °अम्भि M.
  2. E. K. om. इति.
  3. भद्रभद्र E
  4. अह्मो R; ब्र° P; ब्ब Nagpur MSS; °म्म° B. E; °णा B.E. N. K, कस्य P; एअं E.
  5. नामधेयस्य R. M; आचार्यचाण° M. K. H. and Nagpur MSS; आर्यस्य चा° P.
  6. See note 4. अत्तणो ज्जेव केरअस्य B; अत्तणोकेरकस्य E. R; अत्तजस्स A; अत्तणोकेरअस्स Nagpur MSS; एदं £or जेव्वमह B; जेव E; व्वमम A; जेव्वम्म P; जेव्य एदस्त्प N.
  7. For भदुणो R. has भाउणो; E. °भाउकस्स ; B. भादुअस्स. For होदिं E. reads भोदि; K. reads आत्तकेरखेऊव्वसमृद्धम्मभादुणो धरं होदि देहि से प्रवेसं; om. M. K. R; वेशं° P; याव N; उपज्जा° A. P; उवज्जा° E
  8. पटं K. E; B. H. and Nagpur MSS. om. this and following word; उव° B. R. E. and Nagpur MSS; उवदे° M
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/७४&oldid=320515" इत्यस्माद् प्रतिप्राप्तम्