पृष्ठम्:Mudrarakshasa.pdf/७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७४
मुद्राराक्षसे


 शिष्य--(सक्रोधम् ।) धि[१]ड्सूखी धिंड्मुर्ख्, किं भवानस्मदुपाध्यायादपि धर्मवि[२]त्तरः।

 चरः-[३]ह्ंंहो बह्मण, मा कुप्य । णहि सव्यो सव्वं जाणादि। ता किंवि[४] ते उवज्झाओ जाणादि, किंवि अह्नरिसा जाणन्दि । ( क )

 शिष्यः[५] -मूर्ख्, सर्वज्ञतामुपाध्यायस्य चोरयितुमिच्छसि ।

 चरः--[६]हंहो बह्मण, जइ तव उवज्झाओ | सव्वं जाणादि ता जाणादु दाव कस्स चन्दो अ[७]णभिप्पेदो त्ति । ( ख )

 शिष्यः— [८]मूर्ख्, किमनेन ज्ञातेनाज्ञातेन वा ।


 (क) अहो ब्राह्मण, मा कुप्य । नहि सर्वं सर्वम् जानाति । तकिमपि त उपाध्यायो जानाति, किमप्यस्मादृशा जानन्ति।

 (ख ) अहो ब्राह्मण, यदि तयोपाध्यायः सर्वं जानाति तर्हि जानातु तावकस्य चन्द्रोऽनभिप्रेत इति ।


 धर्मस्य राजकार्यस्य भ्राता प्रवत्तकः धर्मे पुरवृत्तान्तं निवेदया मीति गूढ़ाभिसंधनवचनम् । याचकस्य सर्वेऽपि धर्मतो भ्रातर एवेति बहिरर्थः ।

 चोरयितुमपलपितुम् । चन्द्रगुप्तोऽनभिप्रेत इति गूढम् ।


  1. धिकूमू ' B. K. E.
  2. त्तमः B. E.
  3. As before; न for ण A.; B. has क्खु after हि.
  4. B. and the Nagpur MSS. have पि for वि; दे for ते M.K.R. E; वज्जा A; °अज्जा° E, उझायो° P; °ना° for °णा' A; पि for वि as above; म्मारीआ B; °ह्यसरिसा A, °णन्ति R; °नन्दि A; °णन्ति B. and Nagpur MSS.
  5. B. E. A. add सक्रोधम् after this; M . has °च्छति भवान्:
  6. As before; A. om. it; जयि P; दे B; तुह M. R; तुअ° K; ‘वज्जा A E; ज्झायों R; B. E. omit ता. काणं for कस्स H.
  7. अनभि° B. and Nagpur MSS; भिपेहो R; °भिपेखिहो M; °भिमदो B.
  8. Om. in A.P; E.has गुरोः after this; ज्ञानेन E. omitting all that follows; ज्ञातेन वाज्ञा° R; the Nagpur MSS. add गुरोर्भविप्यति after वा; B. substitutes it for अज्ञातेन वा।
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/७५&oldid=320518" इत्यस्माद् प्रतिप्राप्तम्