पृष्ठम्:Mudrarakshasa.pdf/२८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९५
सप्तमोऽङ्कः ।


अवि अ ।
 होदि[१] पुलिसस्स वाही मलणं वा सेविदे अपस्थम्मि ।
 लाआपत्थे[२] उण सेविदे सअलं वि कुलं मलदि ' ॥ २ ॥ (क)

 ता ज[३]दि ण पतिज्जह ता एह पेक्खह एअम् लाआपत्थकालिणम् सेद्विचन्दणदासं सउत्तकल[४]त्तं वज्झट्टाणं णीअमाणम् । (आकाशे श्रु[५]त्वा।) अज्जा, किं भणह –‘अत्थि से कोवि मोक्खोवाओ’

 ( क ) अपि च ।

भवति पुरुषस्य व्याधिर्मरणं वा सेविते अपथ्यं ।
राजापथ्ये पुनः सेविते सकलमपि कुलं म्रियते ॥ २ ॥

 ( ख ) तद्यदि न प्रतीथ तदत्र प्रेक्षध्वमेनं राजापथ्यकारिणं श्रेष्टिचन्दनदासं सपुत्रकलत्रं चध्यस्थानं नीयमानम् । आर्याः, किं भणथ-‘‘अस्त्यस्य


 वध्यस्थानं प्रति निष्क्रांत इत्युक्तम् । संप्रति स एव चन्दनसवृत्तान्तो ऽस्मिन्नङ्केप्रपञ्चयत इति । इदमङ्कावतरणम्-'यत्र स्यादुत्तराङ्कार्थः पूर्वा ङ्कार्थानुसंगतः’ इति तल्लक्ष्णात् ।


  1. भोदि G. E; for पु° R. पुरुसस्स, E. पुल°; G. पुरि°; व्याही for वाही. B.N. G; वावाही (?) R.; व्याधी E.; वाहि P; मलणे for मलणम् P; for अप°B.E.N, read अवस्थम्मि, G. अवत्थह्मि.
  2. लावापच्छे G.; पुण सेविदम्मि E; उण सेविदस्मि H; वि om. B. E. N. H; पि G; उलं B. N.; om. P; for मलदि R.M. read मिअदि
  3. ज़इ .B.N.; ताजदि R. G. E. For पतिज्जहता एह &c. B.N, H. read पतिआअध तदपेक्खध एदं लावावत्थ; E. पत्तिआह ता पेक्खध एदं लाआवत्थ°; G. पत्तिज्जहृत्तापेक्ष् (? ) ह एअम् लायापत्थ्; M. reads पदिज्जहदा, R.पडिजहहता
  4. सपु° B. E. N. G. and after णीआमणं for which B. N.read आणीआमाणं; G. E. णीयमाणं
  5. Om. B. N.; before आ° E; from णीञ्जमणं to घरअणं om P; for अज्जा A. G. E. read अज्ज़ For भणह E.has भणेहा, B. N. भणध. For अस्थि से कोचि B, N. read अत्थि किं चन्दणदा सस्स, G. E. read स for से in our text.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२८२&oldid=328870" इत्यस्माद् प्रतिप्राप्तम्