मुद्राराक्षसम् ।
सप्तमोऽङ्कः ।
( ततः प्रविशति चण्डालः । )
चण्डाल: –ओसलेह ओसलेह। अवेह अवेह ।
जइ इच्छह लक्खिदव्वे प्पाणे विहवे कुले कलत्ते अ ।
ता पलिहलह विसमम् लाआपत्थं सुदूलेण ॥ १ ॥ (क)
( क ) अपसरत अपसरत । अपेत अपेत ।
यदि इच्छत रक्षितव्याः प्राणा विभवः कुलं कलत्रं च ।
तत्परिहरत विषमं राजपथ्यं सुदूरेण ॥ १ ॥
इथं षष्ठेनाङ्केन राक्षसवशीकरणरूपं प्रधानकार्यं बीजवभ्दिर्यथायथम्
विप्रकीर्णैरत्रैकार्थीभवमुपनीतैर्मुखसंध्याद्यर्थैर्निर्व्यूम् । अथ राक्षसेन च-
न्द्रगुप्तसाचिव्यप्रहणद्वारा तल्लक्ष्मीस्थिरिकरणरूपस्य नाटकस्य प्रधानतमं
फलमुपगमयितुं सप्तमोऽङ्क आरभ्यते । पूर्वाङ्के रज्जुहस्तेन पुरुषेण निवे
दितम् चन्दनदासस्य वध्यस्थाननयनं श्रुत्वा राक्षसः ससंभ्रमं शस्त्रमुत्सृज्य
१ चा° P. G. E २ P. om. ओ.ह; A. om. अ...ह; ओसलध B. E. N.
G; between the two B.. E. N. add अज्ज; for अवेह B. E. N. read अवेध
and add माणहे between the two३ A. P. read here वज्जेह लाइदघ्वं
विसव्व पलिहलह सव्ववसणाई ( णम्ई P. ). एदेखुवट (४) माणस्सदोदि दुल ( ल्ल।
P. ) हो ण ( om.P.) विणवादो (विणवाणवादो P.) For this B.E. N. read
जइ महह लक्खिदुम् से पणे विहवे कुले &c; B.N. दि महलखिजे जीअं विहवं कुलं
कलत्रं च G. जइ अहह लक्खिहूँ से पाणे विहवे कुले &©BN. च for
read
अom End end qलिहलध for which G, Pपलीहल.
, om. ता . has पतिहरध,P. पलीहलह
४ विसमे A. M.; विसमिव B.N.G; विसं विव E; for लाभा° P. has कायापथ्यो;
E. लाआपल्थं; B. M. लाआपत्थे; B. N. read प्रअतेण; E. सुदूहेण अ; G. सदूलेण
अ. H. reads the verse thus--ग्रह्सइड्र लकिहु हो पाणे विहवे कुलं कलत्तम् च। ता पलिहलध चिराम् विव्अ लाआवक्ष्व्म् पअत्तेण ॥
पृष्ठम्:Mudrarakshasa.pdf/२८१
Jump to navigation
Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
