पृष्ठम्:Mudrarakshasa.pdf/२८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

मुद्राराक्षसम् ।


सप्तमोऽङ्कः ।

( ततः प्रविशति च[१]ण्डालः । )

चण्डाल: –ओसले[२]ह ओसलेह। अवेह अवेह ।

[३]इ इच्छह लक्खिदव्वे प्पाणे विहवे कुले कलत्ते अ ।

ता पलिहलह वि[४]समं लाआपत्थं सुदूलेण ॥ १ ॥ (क)


( क ) अपसरत अपसरत । अपेत अपेत ।
 यदि इच्छत रक्षितव्याः प्राणा विभवः कुलं कलत्रं च ।
 तत्परिहरत विषमं राजपथ्यं सुदूरेण ॥ १ ॥


 इत्थं षष्ठेनाङ्केन राक्षसवशीकरणरूपं प्रधानकार्यं बीजवभ्दिर्यथायथम् विप्रकीर्णैरत्रैकार्थीभवमुपनीतैर्मुखसंध्याद्यर्थैर्निर्व्यूम् । अथ राक्षसेन चन्द्रगुप्तसाचिव्यप्रहणद्वारा तल्लक्ष्मीस्थिरिकरणरूपस्य नाटकस्य प्रधानतमं फलमुपगमयितुं सप्तमोऽङ्क आरभ्यते । पूर्वाङ्के रज्जुहस्तेन पुरुषेण निवेदितम् चन्दनदासस्य वध्यस्थाननयनं श्रुत्वा राक्षसः ससंभ्रमं शस्त्रमुत्सृज्य


  1. चा° P. G. E
  2. P. om. ओ.ह; A. om. अ...ह; ओसलध B. E. N.G; between the two B.. E. N. add अज्ज; for अवेह B. E. N. read अवेध and add माणहे between the two
  3. A. P. read here वज्जेह लाइदघ्वं विसव्व पलिहलह सव्ववसणाई ( णम्ई P. ). एदेखुवट (ठ्ठ) माणस्सदोदि दुल ( ल्ल। P. ) हो ण ( om.P.) विणवादो (विणवाणवादो P.) For this B.E. N. read जइ महह लक्खिदुम् से पणे विहवे कुले &c; B.N. दि महलखिजे जीअं विहवं कुलं कलत्रं च G. जइ अहह लक्खिहूँ से पाणे विहवे कुले &©BN. च for read अom End end qलिहलध for which G, Pपलीहल., om. ता . has पतिहरध,P. पलीहलह
  4. विसमे A. M.; विसमिव B.N.G; विसं विव E; for लाभा° P. has कायापथ्यो; E. लाआपल्थं; B. M. लाआपत्थे; B. N. read प्रअतेण; E. सुदूहेण अ; G. सदूलेण अ. H. reads the verse thus--ग्रह्सइड्र लकिहु हो पाणे विहवे कुलं कलत्तम् च। ता पलिहलध चिराम् विव्अ लाआवक्ष्व्म् पअत्तेण ॥
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२८१&oldid=328799" इत्यस्माद् प्रतिप्राप्तम्