पृष्ठम्:Mudrarakshasa.pdf/२६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८१
षष्ठोऽङ्कः


 पुरुषः- अहो षिब्ब[१]न्धो अजस्स । का गई । णिवेदेमि । अस्थि दा[२]व एत्थ णअरे मणिआरसेही विष्णुदसो णाम । (क)

 रक्षसः--( [३]आत्मगतम् । ) अस्ति विष्णुदासश्चन्दनदासस्य सुहृत् । ( प्रकाशम्) किं तस्य ।

 पुरुषः-सो[४] मम पिअवअस्सो । (ख)

 राक्षसः-( सहर्षमात्मगतम् ।) अ[५]ये प्रियवयस्य इत्याह । अत्यन्त[६]संनिकृष्टः संबन्धः । हन्त, ज्ञास्यति चन्दनदासस्य वृत्तान्तम् । ( प्रकाश[७]म्।) भद्र, किं तस्य ।

 पुरुषः-[८]सो संपदं दिण्णाभरणादि विहवो जलणं पवेसिदुकामो


 ( क ) अहो निर्बन्ध आर्यस्य । का गतिः । निवेदयामि । अति तावदत्र नगरे मणिकारश्रेष्ठ विष्णुदासो नाम ।

 ( ख ) स मम प्रियवयस्यः ।

 ( ग ) स संप्रति दत्ताभरणादिविभवो ज्वलनं प्रवेष्टकामो नगरान्निष्क्रान्तः ।


  1. निबधो E.; For गई B. E. N. G. read गदी; B. E. N. add एसो before णिवेदेमि.
  2. B. E. N. om.दव; M. has अदाव For मणिअर E. has सोवयार. For वितृ B. has जिन्हुः B. N. ‘जिष्णु. For णाम P. has नाम.
  3. स्वग° B. E. N.; for विष्णु B. E. N. read जिष्णु; for सु•••तस्य B. E. read परं मित्रम्; N. परमसुहृत् । प्रकाशम् ॥ बाढमस्ति तस्य कि; G. has सुहृत । भवतु । प्रकाशम् । ततः किं तस्य; R. agrees omitting भवतुः M. has सुहृत् । प्रकाशम् । ततस्तस्य किम्
  4. Om. A; for मम R. reads मह. For सो मम ID. has स मे.
  5. Om. E.
  6. हन्त before this B. E. N.; अत्यन्त om. E.अत्यन्तम्. P.; संनिकृष्टसंबद्धः B. N.; हन्त here om. B. E. N. M.; स्य in °सस्य om. G.
  7. प्रस्य om. B. N. G. H.; प्रकाशम्। ततस्ततः M. R.
  8. सबाष्पम् before this and this after संपदं B. N; E. has सोवि; for दिण्णा° B. EB. N. G. read दीणजणदिण्णविहवो (°भवो. G. ); दिआदिजणदिण्णविहवो H.; पविसी° for पवेसि° B. E. N. G.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२६८&oldid=328409" इत्यस्माद् प्रतिप्राप्तम्