पृष्ठम्:Mudrarakshasa.pdf/२६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८०
मुद्राराक्षसे


 र्त[१]स्तपस्वीति । (प्रकाशम्।) हे व्यसनसब्रह्मचारिन्, यदि न गुह्यं नातिभारिकं वा ततः श्रोतुमिच्छा[२]मि ।

 पुरुषः-अज्ज[३], ण रहस्सं णादिगुरुर्थे। किं ण सकृणोमि पिअव[४]अस्सविणासदुक्खिदहिअओ एत्तिअमेत्तं वि वै मरणस्स कालहरणं कादुं । (क)

 राक्षसः-निक्ष्व[५]स्यात्मगतम्। ) कष्टमेते सुहृद्भयसनेषु परमुदासीनाः प्रत्यादिश्यामहे वयमनेन । (प्रका[६]शम् ।) भद्र, यदि न रहस्यं नातिगुरु[७] तच्छोतुमिच्छामि ।


 ( क ) आर्य, न रहस्यं नातिगुरुकम् । किं तु न शक्नोमि प्रियवयस्यविनाशदु:खितहृद्य एतावन्मात्रमपि मरणस्य कालहरणं कर्तुम् ।

 हे व्यसन इति । व्यसनसब्रह्मचारिन् समानव्यसन । भारिकं भार वत् । मत्वर्थीयgन् । यदि नातिभारिकं नातिमहत्तर्हि कथयेत्यर्थः ।

 प्रत्यादिश्यामह इति । प्रत्यादेशः प्रतिषेधः । उपालभ्यामह इति यावत्।


  1. B. N. add अयम् before आर्तः and om इति after तपस्वी and read instead भवतु पृच्छाम्येनम्’ E, has both इति and भ..नम्, G. also--reading भवतु नामैनं पृच्छामि; For हे further on B. N. read भद्र; स ०m, in R, and न om. in B. N; for गुह्यम् E. has रहस्यम् R, E. M. om. वा.
  2. B. has after this किं ते प्राणपरित्यागकारणम्
  3. निरूप्य before this B. N. A. After रहस्सं B. N. read ण वा अतिगु°, G. णच अइगु°, IE, णयाअइगः° For किंदु B. E. N. G. read किंतु सङ्कणेमि for ऋणोसि A. P शकृणोमि. G;सकणोमि B, N.
  4. P. reads वअस्खस्स; B. वस्रख (?);E. om. the word and reads further on दुक्खियसरीरो; अन्ति' for एति ' R; for वि B. E. N. read पि, G. पिअ; P. reads एत्तिअमेतं वि and E, कार्नु for "कादुं.
  5. A. M. P. R, om. आरमग'; E, om. नि...म्; B. N. read कष्टमेतेषु; E. reads व्यसने for व्यसनेषु.and B. E. N. G. H. read परवदुद° for परसुद
  6. M. R. G. om. प्रकाशम् P. om. that and the rest of the speech also .
  7. For गुरु R. readsगुरुक, G.गुरुकं वा; B. B. N. read गुरु वा. For तत् G. E. read तत: B. N. तत्पुनः A. om तत After इच्छामि . B. N. add कथ्यतां का गतिर्मुखस्येति.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२६७&oldid=328408" इत्यस्माद् प्रतिप्राप्तम्