पृष्ठम्:Mudrarakshasa.pdf/१०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१००
मुद्राराक्षसे



 चाणक्यः शार्ङ्गरव[१] , ज्ञायतां किमेतत् ।

 शिष्यः त[२]था । (इति निष्क्रम्य पुनः प्रविश्य) उपाध्याय, एष राज्ञश्चन्द्रगुप्तस्याज्ञया राजापथ्य[३]कारी क्षपणको जीवसिद्धिः सनिकारं नगरान्निर्वास्यते।

 चाणक्यः —क्षपणक[४], अहह । अथ वा अनुभव राजापथ्यकारित्वस्य फलम् । भोः श्रेष्ठिन् चन्दन[५]दास, एवमयमपथ्यकारिषु तीक्ष्णदण्डो राजा । तत्क्रियतां पथ्यं सुहृद्व[६]च:। समर्प्यतां राक्षसगृहजनः । अनुभूयतां चि[७]रं विचित्रो राजप्रसादः।

 चन्दनदासः- णत्थि मे गेहे अमच्चघर[८]अणो । (क)


 (क) नास्ति मे गेहे अमात्यगृहजनः।


 मुण्डी निष्परिग्रहस्तपस्वी निकारानर्ह इति कारुण्याविष्करणार्थोऽहहशब्दः । अथवेति राजापथ्यकारी यः कश्चिदपि निग्राह्य एवेति समाधानम् ।


  1. G. A. and E, have this twice (E. having सारङ्गरव)A. N. P. have आः after this; M. om. किमेतत्,G. E. N. add इति after it.
  2. यदाज्ञापयत्युपाध्याय इति B. G. N; E. agrees but omits इति. G. has स before एष and E. has देवस्य चन्द्र° after it.
  3. M. and R. om. थ्य; N. has रि for री.
  4. N. has कथम् before this and G. and M. have a visarga after it. E has कष्टम् after अहह; E. स्वकर्मभिः before अनु; ° B. E. N. G. add तु after this.
  5. G. Om this and भो also; B. E. N. G. have राजा before अपथ्य°;N.G. read राज तीक्ष्णदण्डः and G. om. तत् which follows.
  6. °द्वचनं च G. which and N. to omit what follows down to °जनः;R.E.M.K. have स्य after क्षस
  7. G.om. this; B. has it before अनुभूयन्ताम् which is its reading, as well as that of G;G. and B. also have विचित्रा राजप्रसादाः,E. and H.have विचित्रफलो for विचित्रो
  8. G. N. have अज़ गेहेसन्तं (पिन N. adds ) समप्पेमि कुदो (तो N.) असन्तं समप्पीअदि; E. and H. अज्ज गेहे असन्तं कुदो समप्पीअदि; R. यणो for अणो in text and K. has नत्थि for णत्थि.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१०१&oldid=320966" इत्यस्माद् प्रतिप्राप्तम्