पृष्ठम्:Mudrarakshasa.pdf/१०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०१
प्रथमोऽङ्कः ।


(ने[१]पथ्ये पुनः कलकलः ।)

 चाणक्यः -शार्ङ्ग[२]रव, ज्ञायतां किमेतत्

 शिष्य:-[३]तथा। (इति निष्क्रम्य पुनः प्रविश्य ।) उपाध्याय, अयमपि राजापथ्यकार्ये[४]व कायस्थः शकटदासः शूलमारोपयितुं नीयते।

 चाणक्यः -स्वकर्मफलम[५]नुभवतु । भोः श्रेष्ठिन्, एवमयं राजापथ्य[६]कारिषु तीक्ष्णदण्डो न मर्षयिष्यति राक्षसकलत्रग्रच्छादनं भ[७]वतः। तद्रक्ष परकलत्रेणात्मनः कलत्रं जीवितं च ।

 चन्दनदासः-अज्ज्, किं मे भ[८]अं दावेसि । सन्तं वि गेहे अमच्चरक्खसस्स घर[९]अणं ण समप्पेमि किं उण असन्तम् । (क)

 चाणक्यः-चन्दनदास, एष ते निश्चयः।

 चन्दनदासः-बाढं ए[१०]सो धीरो मे णिच्चओ । (ख)


 (क ) आर्य, किं मे भयं दर्शयसि । सन्तमपि गेहे अमात्यराक्षसस्य गृहजनं न समर्पयामि किं पुनरसन्तम् ।

 (ख) बाढमेष धीरो मे निश्चयः।


  1. B.E. G. have ततो before नेपथ्ये; B.G.om. पुनः;A. K. have कलहः or कलकलः;E. and H. have उत्सारणा क्रियते.
  2. Twice in M. E; E. has सारङ्गरव and सं before ज्ञायताम्; A. P. N. have आ:; B. and E. have पुनः after ज्ञायताम्; G. and E. have इति at the end of the speech.
  3. यदाज्ञापयत्युपाध्याय इति B. E. N.
  4. For अयमपि N. E. have अयमसौ; B. has असौ; B. and E. have after this राजाज्ञया; B. om. एव;E. has इति for it; G. and N. om. राजापथ्यकार्येव.
  5. B. G. and H. have लभाग्भव; A. om. तु in भवतु.
  6. E. has अपि for अयं राजा;A. omits षुव in कारिषु;B. E. add राजा after तीक्ष्णदण्डो; G. has तीक्ष्णदण्डः को (ण्डको?) राजा.
  7. om.G; for रक्ष G. and H. Read रक्ष्यताम्; E. परिरक्षती (sic.)
  8. भअं मे R. M. K; E. and P. have भयं for भअं;G. om. मे and adds मं after दावेसि for which K. E. B. read दंसेसि; पि for वि B. E. G. N; E.has अहं before गेहे; G. and N. substitute it for गेहे.
  9. घरयणम् R. E. N; for समप्पे° K. has सम्मपे°; P. समीप्य°; E. समपे°; E has पुन for उण.
  10. एस for एसो G.N; मे थिरो for धीरो मे B. E. H.; थिरो मे G; धीरो om. in M. R; धिलो P; for णिच्च° E. णिच्छ°.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१०२&oldid=320981" इत्यस्माद् प्रतिप्राप्तम्