पृष्ठम्:Matta Vilasa Prahasanam Mahendra Vikrama Ed. Ganapati Sastri T.S. University of Travancore 50.pdf/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उपोद्धातः। युवतिसमेतस्य कस्यापि कापालिकस्य मधुपानविभ्रमः, कुकुरापहृत- मात्मीयं कपालभाजनं केनचिन्मिथ्याचारेण शाक्यभिक्षुणा चोरितं मन्यमा- नस्य तेन सह विवादः, विवादनिर्णयाय पाशुपतापशदाश्रयणम्, उन्मत्तस- काशादन्ते यदृच्छया कपाललाभ इत्येतावद् वस्तु हास्यरसानुगुणं निपुणर- मणीयमिह प्रहसने वर्णितम् । ___ अस्य प्रणेता पल्लवभूपालकुलजन्मा सिंहविष्णुवर्मसूनुर्महेन्द्रविक्रम- वर्मेति स्थापनायां प्रतिपादितम् । कोऽसौ महेन्द्रविक्रमवर्मेति वीक्षायां, पहवेषु भूपतिषु वृद्धतरस्य सिंहविष्णुवर्मणः पुत्रो बहुबिरुदशाली यो महे- न्द्रवर्मा नाम दक्षिणभारतप्राचीनलेखेभ्योऽवगतः स एवायमिति निश्चयः । तथाहि -- एपिग्राफियाइन्दिकायां “महेन्द्रवाडिशिलालेखे मुरारिगृहनिर्मा- पयिता गुणभरो नामाभिहितः । तम्यामेब (बल्लं) शिलालेखे गुणभर एव 'महेन्द्रपोतरयन्' इति महेन्द्रसंज्ञया निर्दिष्टः । त्रिशिरःपुरशिलालेखयोः 'द्वयोः एकत्र गुणभर एव पह्नवो राजेति, अन्यत्र गुणभरो राजा शत्रुमल्ल इति च कीर्तितः । भारतवर्षपुराणवस्तुविचाराध्यक्षस्य १९०३-०४तम. वर्षवृत्तनिवेदनायां (p. 271). ki.) प्रकाशिते त्रिशिरःपुरशिलालेख विषये स्वनिबन्धे श्रीवेङ्कय्यमहाशयो(एम् . ए.) गुणभरस्यैव महेन्द्रविक्रम इति मत्तविलास इति अवनिभाजनम् इति चाख्यान्तराणि वचन शिला- लेखे दृष्टान्याह । एकव्यक्तिनिवेशिनीषु आसु गुणभराद्याख्यासु औचित्याद् महेन्द्रविक्रम इति सांस्कारिकी संज्ञा, गुणभर इत्येवमादीनि तु बिरुदानि महेन्द्र इति च नामैकदेशग्रहणामिति शक्यमवसातुम् । नूनं, बिरुदेप्येतेषु See puge bY. Tol.. . 51111 111dian Institions tol. I. pp. 21-:310, . .. ... ... ... . --- .-...-.. अन्यान्यपि तु बिरुदानि अस्यावगतानि पुरुषोत्तम, सत्यसन्ध, ललिताङ्कर, पकाप्पिदुगु, चट्टकारि, इत्यादीनि । तत्र चट्टकारीति चैत्यकारयिर्थकं शिलोचयेषु देवायत- ननिर्माणस्य दक्षिणभारते महेन्द्रवोपक्रमतां सत्यतीति भारतमण्डलप्राचीनलेखाधिकृतः श्रीकृष्णशास्त्रमहामाय आह ।